Content

sa kadācitprabhātāyāṅ śarvaryāṅ raghunandanaḥ.

prayayāvabhiṣēkārthaṅ ramyāṅ gōdāvarīṅ nadīm৷৷3.16.2৷৷

Translation

kadācit once, saḥ raghunandanaḥ he, the delight (beloved son) of Raghu race, śarvaryām when the night, prabhātāyām turned into morning, ramyām beautiful, gōdāvarīṅ nadīm Godavari river, abhiṣēkārtham for ablution, prayayau went.

Once Rama, delight of the Raghu race, went to the beautiful river Godavari for ablution in the early hours of the morning.