Content

ēvamuktvā tu vaidēhī krōdhātsuparuṣaṅ vacaḥ৷৷3.56.22৷৷

rāvaṇaṅ maithilī tatra punarnōvāca kiñcana.

Translation

vaidēhī Sita (Vaidehi), maithilī princess from Mithila, krōdhāt in anger, rāvaṇam Ravana, ēvam in that way, suparuṣam very harsh, vacaḥ words, uktvā having uttered, tatra there, punaḥ again, kiñcana not, nōvāca speak.

Having uttered these very harsh words out of anger, the daughter of Videha, the princess from Mithila spoke no more.