Content

अङ्कोलाश्च कुरण्टाश्च चूर्णकाः पारिभद्रकाः।

चूताः पाटलयश्चैव कोविदाराश्च पुष्पिताः।।4.1.79।।

मुचुकुन्दार्जुनाश्चैव दृश्यन्ते गिरिसानुषु।

केतकोद्दालकाश्चैव शिरीषाः शिंशुपा धवाः।।4.1.80।।

Translation

अङ्कोलाः ankolas, कुरण्टाश्च kurantas, चूर्णकाः churnakas, पारिभद्रकाः paribhadrakas, चूताः
mangoes, पाटलयः patalis, कोविदाराश्च kovidaras, मुचुकुन्दाः अर्जुनाः च एव muchukundas, and arjunas, केतकोद्दालकाश्चैव ketakas, uddalakas, शिरीषाः shirishas, शिंशुपाः shimshupas, धवाः dhavas, पुष्पिताः in bloom, गिरिसानुषु on the mountain peaks, दृश्यन्ते they are seen.

'There are trees like ankola, kuranta, churnaka, paribhadraka, mango, patali, kovidara, muchukunda, arjuna, ketaka, uddalaka, shirisha, shimshupa and shava, all in full bloom on the mountain peaks.