Content

सूदयित्वा तु तं शत्रुं विक्रान्तं दुन्दुभेस्सुतम्।

निष्क्रामन्नेव पश्यामि बिलस्य पिहितं मुखम्4.10.22।।

Translation

दुन्दुभेः Dundubhi's, सुतम् son, विक्रान्तम् valiant, तं शत्रुम् that enemy, सूदयित्वा after vanquishing, इह here, निष्क्रामम् as I returned, पश्यामि I could find, बिलस्य cavern, मुखम् entrance, पिहितम् was closed.