Content

समुद्यम्य महच्चापं रामः काञ्चनभूषितम्।

शरांश्चादित्यसङ्काशान्गृहीत्वा रणसाधकान्4.13.2।।

Translation

रामः Rama, काञ्चनभूषितम् adorned with gold, महत् great, चापम् bow, समुद्यम्य getting ready, आदित्यसङ्कशान् radiant as the Sun, रणसाधकान् potent in war, शरान् arrows, गृहीत्वा taking up.

Getting ready to go, Rama took up his great bow and arrows adorned with gold and potent in war looking (dazzling) like the Sun.