Content

गर्जतोऽस्य च सुसम्भ्रश्च भ्रातुः शत्रोर्विशेषतः।

मर्षयिष्याम्यहं केन कारणेन वरानने4.16.2।।

Translation

वरानने O lady with a charming face, भ्रातुः brother, विशेषतः especially, शत्रोः enemy, अस्य his, सुसम्रब्धम् excitement, गर्जतः as he roars, केन कारणेन for what reason, मर्षयिष्यामि should I tolerate?

'O lady with a charming face why should I tolerate the enemy (Sugriva) who is none other than my own younger brother, especially when he roars excitedly?