Content

रामः करुणवेदी च प्रजानां च हिते रतः।

सानुक्रोशो जितोत्साहस्समयज्ञो दृढव्रतः।।4.17.16।।

इति ते सर्वभूतानि कथयन्ति यशो भुवि।।4.17.17।।

Translation

रामः Rama, करुणवेदी च a kind soul, प्रजानाम् of people,हिते in the wellbeing, रतः engaged, सानुक्रोशः compassionate, जितोत्साहः enthusiastic, समयज्ञः one who has a sense of time, दृढव्रतः steadfast in vows, इति in this way, ते your, यशः fame, सर्वभूतानि all beings, भुवि the world, कथयन्ति praise you