Content

त्वयाऽदृश्येन तु रणे निहतोऽहं दुरासदः।

प्रसुप्तः पन्नगेनेव नरः पानवशं गतः4.17.47।।

Translation

दुरासदः an unassailable warrior, अहम् I am, रणे in battle, अदृश्येन not seen, त्वया by you, पानवशं गतः in a drunken state, प्रसुप्तः in deep sleep, नरः man, पन्नगेनेव like by the snake, निहतः killed

bitten to death by a snake while fast asleep.