Content

धर्ममर्थं च कामं च समयं चापि लौकिकम्।

अविज्ञाय कथं बाल्यान्मामिहाद्य विगर्हसे4.18.4।।

Translation

धर्मम् righteousness, अर्थं च and wealth, कामं च pleasure also, लौकिकम् worldliness, समयं च at this time, अविज्ञाय not knowing, इह here, अद्य today, बाल्यात् from ignorance, माम् to me, कथम् how , विगर्हसे blame.

'Without correct knowledge of dharma, artha, kama and worldly ways, how do you reproach me bitterly now in total ignorance?