Content

तस्मिन् क्षणेऽभीक्ष्णमवेक्ष्यमाणः

क्षितिक्षमावान्भुवनस्य गोप्ता।

रामो रुदन्तीं व्यसने निमग्नां

समुत्सुकः सोऽथ ददर्श ताराम्4.24.25।।

Translation

क्षितिक्षमावान् tolerant like the earth, भुवनस्य of the world, गोप्ता protector, सः रामः that Rama, तस्मिन् in that, क्षणे a moment, समुत्सुकः with kindly, अभीक्ष्णम् keenly, अवेक्षमाणः while looking, अथ then, व्यसने in grief, निमग्नाम् plunged in, रुदन्तीम् weeping, ताराम् Tara, ददर्श saw.

In that moment, Rama,the protector of the world, tolerant like the earth, beheld Tara plunged in grief, looking at him again and again and weeping.