Content

स तं समासाद्य गृहीतचाप

मुदात्तमाशीविषतुल्यबाणम्।

यशस्विनं लक्षणलक्षिताङ्ग

मवस्थितं राघव मित्युवाच4.24.3।।

Translation

सः he (Sugriva), गृहीतचापम् stood with the bow, उदात्तम् magnanimous, आशीविषतुल्यबाणम् with sepentlike arrow, यशस्विनम् illustrious, लक्षणलक्षिताङ्गम् endowed with auspicious features, अवस्थितम् him, who stood, तं राघवम् that Rama, समासाद्य went near, इति thus, उवाच spoke.

Duly approaching the illustrious Rama, endowed with auspicious signs, who stood with his bow and serpentlike arrows, Sugriva thus submitted: