Content

इममप्यङ्गदं वीर यौवराज्येऽभिषेचय4.26.12।।

ज्येष्ठस्य स सुतो ज्येष्ठस्सदृशो विक्रमेण ते।

अङ्गदोऽयमदीनात्मा यौवराज्यस्य भाजनम्4.26.13।।

Translation

वीर O hero, इमम् this, अङ्गदमपि Angada also, यौवराज्ये as heirapparent, अभिषेचय consecrate, ज्येष्ठस्य elder brother's, ज्येष्ठः सुतः eldest son, विक्रमेण in prowess, ते सदृशः like you, अदीनात्मा a noble person, अयम् अङ्गदः this Angada, यौवराज्यस्य of the heir apparent, भाजनम् fit.

'O hero consecrate Angada as heirapparent since he deserves it as the eldest son of your brother, a noble soul and equal to you in prowess.