Content

नायमुद्योगसमयः प्रविश त्वं पुरीं शुभाम्।

अस्मिन्वत्स्याम्यहं सौम्य पर्वते सह लक्ष्मणः4.26.15।।

Translation

सौम्य O goodnatured Sugriva, अयम् this, उद्योगसमयः time for enterprise, न not, त्वम् you, शुभाम् auspicious, पुरीम् capital of Kishkinda, प्रविश you may enter, अहम् I, सहलक्ष्मणः along with Lakshmana, अस्मिन् पर्वते on this mountain, वत्स्यामि will reside.

'O goodnatured Sugriva this is not a suitable time for any endeavour. Go to the auspicious capital city of Kishkinda and I will reside on the mountain with Lakshmana.