Content

तस्य पाण्डुरमाजह्रुश्छत्रं हेमपरिष्कृतम्4.26.23।।

शुक्ले च वालव्यजने हेमदण्डे यशस्करे।

तथा सर्वाणि रत्नानि सर्वबीजौषधीरपि4.26.24

सक्षीराणां च वृक्षाणां प्ररोहान्कुसुमानि च।

शुक्लानि चैव वस्त्राणि श्वेतं चैवानुलेपनम्4.26.25।।

सुगन्धीनि च माल्यानि स्थलजान्यम्बुजानि च।

चन्दनानि च दिव्यानि गन्धांश्च विविधान्बहून्4.26.26।।

अक्षतं जातरूपं च प्रियङ्गुमधुसर्पिषी।

दधि चर्म च वैयाघ्रं वाराही चाप्युपानहौ4.26.27।।

समालम्भनमादाय रोचनां समनश्शिलाम्।

आग्मुस्तत्र मुदिता वराः कन्यास्तु षोडश4.26.28।।

Translation

पाण्डुरम् pale white, हेमपरिष्कृतम् decorated with gold, छत्रम् canopy, हेमदण्डे a pair of golden staff, यशस्करे that which confers glory, शुक्ले white, वालव्यजने च fans made of the tail of Chamari deer, तस्य of him, आजह्रुः brought, तथा so also, षोडश sixteen, मुदिताः happy, वराः fine, कन्याश्च young girls, सर्वाणि all kinds, रत्नानि gems, सर्वबीजौषधीरपि all kinds of herbs grown from medicinal seeds, सक्षीराणाम् with sap, वृक्षाणाम् of trees, प्ररोहान् tender leaves and shoots, कुसुमानि च and flowers, शुक्लानि white, वस्त्राणि clothes, चैव also, श्वेतम् white, अनुलेपनं चैव and unguent , सुगन्धीनि scented, माल्यानि garlands, स्थलजानि that grows on land, अम्बुजानि च even lotuses, दिव्यानि heavenly, चन्दनानि च and sandalpaste, विविधान् of different kinds, बहून् many, गन्धांश्च fragrants, अक्षतम् solid, जातरूपं च gold, प्रियङ्गुमधुसर्पिषी honey of priyangu, दधि curds, वैघ्रम् tiger's, चर्म च skin also, वाराही boar, उपानहौ sandals, समालम्बनम् collection, रोचनां a kind of yellow pigment known as gorochana, मनश्शिलाम् along with highly valued unguents made of red arsenic, आदाय brought, तत्र there, आजग्मुः and came.

The monkeys brought a white canopy decorated with gold and two chamaras with glorious golden staff. They also brought jewels, all kinds of medicinal herbs, sprouts, sap from trees, white flowers and white clothes, unguents, garlands of fragrant lotuses that grow on land and water, heavently sandal, fragrants of different kinds, goldcoloured paddy, honey of priyanga, curds, tiger skin and sandals made of boar skin. Then sixteen beautiful, cheerful females appeared with unguent, gorochana
mixed with red arsenic (used for putting tilaka on the forehead).