Content

ततस्ते वानरश्रेष्ठं यथाकालं यथाविधि।

रत्नैर्वस्त्रैश्च भक्ष्यैश्च तोषयित्वा द्विजर्षभान्4.26.29।।

Translation

ततः then, रत्नैः with gems, वस्त्रैश्च and with clothes, भक्ष्यैः with eatables, द्विजर्षभान् brahmins, तोषयित्वा after satisfying them, ते they, यथाविधि duly, वानरश्रेष्ठम् best of monkeys.

Then they duly propitiated the brahmins, offering them gifts of gems, clothes and eatables.