Content

[Hanuman awakens Sugriva from slumber -- advises to initiate the search Vaidehi.]

समीक्ष्य विमलं व्योम गतविद्युद्वलाहकम्।

सारसाकुलसङ्घुष्टं रम्यज्योत्स्नानुलेपनम्4.29.1।।

समृद्धार्थं च सुग्रीवं मन्दधर्मार्थसङ्ग्रहम्।

अत्यर्थमसतां मार्गमेकान्तगतमानसम्4.29.2।।

निर्वृत्तकार्यं सिद्धार्थं प्रमदाभिरतं सदा।

प्राप्तवन्तमभिप्रेतान्सर्वानेव मनोरथान्4.29.3।।

स्वां च पत्नीमभिप्रेतां तारां चापि समीप्सिताम्।

विहरन्तमहोरात्रं कृतार्थं विगतज्वरम्4.29.4।।

क्रीडन्तमिव देवेशं नन्दनेऽप्सरसां गणैः।

मन्त्रिषु न्यस्तकार्यं च मन्त्रिणामनवेक्षकम्4.29.5।।

उत्सन्नराज्यसन्देशं कामवृत्तमवस्थितम्।

निश्चितार्थोऽर्थतत्त्वज्ञः कालधर्मविशेषवित्4.29.6।।

प्रसाद्य वाक्यैर्मधुरैर्हेतुमद्भिर्मनोरमैः।

वाक्यविद्वाक्य तत्त्वज्ञं हरीशं मारुतात्मजः4.29.7।।

हितं तत्त्वं च पथ्यं च सामधर्मार्थनीतिमत्।

प्रणयप्रीतिसंयुक्तं विश्वासकृतनिश्चयम्।

हरीश्वरमुपागम्य हनूमान्वाक्यमब्रवीत्4.29.8।।

Translation

विमलं clear, गतविद्युद्वलाहकम् free from clouds and lightning, सारसाकुलसङ्घुष्टम् cackling of herons, रम्यज्योत्स्नानुलेपनम् lovely moonlight, व्योम sky, समृद्धार्थम् rich, मन्दधर्मार्थसङ्ग्रहम् slow in attaining dharma and artha, अत्यर्थम् excessively, असताम् bad persons, मार्गम् path, एकान्तगतमानसम् engaged in fulfilling desires only, निर्वृत्तकार्यम् satisfied with his work, सिद्धार्थम् accomplished, सदा all the time, प्रमदाभिरतम् engrossed in enjoyment of women, अभिप्रेताम् coveted, स्वां पत्नीम् his own wife, सर्वान् एव all, मनोरथान् desires, समीप्सिताम् desired, तारां चापि Tara also, प्राप्तवन्तम् having obtained, अहोरात्रम् day and night, विहरन्तम् strolling, कृतार्थम् accomplished, विगतज्वरम् without worry, नन्दने अप्सरसाम् with Apsaras in Nandana garden, गणैः groups, क्रीडन्तम् sporting, देवेशम् इव like god Indra, मन्त्रिषु to the ministers, न्यस्तकार्यं च entrusting duty, मन्त्रिणाम् of the ministers, अनवेक्षकम् not watchful, उत्सन्नराज्यसन्देशम् without minding the duties of the kingdom, कामवृत्तम् इव as if engrossed in sensual pleasures, (अव) स्थितम् remaining, हरीशम् monkey king, सुग्रीवं च Sugriva, समीक्ष्य seen, निश्चितार्थः knower of responsibilities, अर्थतत्त्वज्ञः knower of principles, कालधर्मविशेषवित् aware of duties to be performed at right time, वाक्यवित् skilful in expression, मधुर: sweet, मारुतात्मजः son of the windgod, हनुमान् Hanuman, वाक्यतत्त्वज्ञम् good at speech, हरीश्वरम् Sugriva, उपागम्य went to, मधुरै: with sweet, हेतुमद्भिः reasonable, मनोरमैः pleasing, वाक्यैः words, प्रसाद्य making happy, हितम् wellmeaning, तत्त्वम् truth, पथ्यम् च helpful, सामधर्मार्थनीतिमत् conciliatory, righteous, just and truthful words, प्रणयप्रीतिसंयुक्तम् full of affection, विश्वासकृतनिश्चयम् having decided to take him into confidence, वाक्यम् words, अब्रवीत् spoke.

Hanuman, son of the Windgod, saw the clear sky flooded with lovely moonlight, free from clouds and lightning and cackling of herons. He noticed that because Sugriva had attained abundant wealth and merit, he was not taking care of the kingdom. He was engrossed in sensual pleasures. Having accomplished the desired object, he was engaged in enjoyment of the company of women, his own wives and Tara, whom he coveted. He was strolling (in the pleasant garden) night and day without caring for the kingdom, entrusting it to the ministers whose movements he did not watch. He was sporting with women like Indra sports with apsaras in the Nandana garden.Hanuman, who was conscious of his duties and responsibilities, who was aware of the importance of action in time and who was skilful in speech approached Sugriva, king of the monkeys. Having decided to take him into confidence, Hanuman spoke in a convincing, wellmeaning, sweet, pleasing manner words truthful and helpful, conciliatory and just, full of love and affection: