Content

तस्मिन्नतीते काले तु सुग्रीवेण कृते स्वयम्।

प्रायोपवेशनं युक्तं सर्वेषां च वनौकसाम्।।4.53.26।।

Translation

सुग्रीवेण by Sugriva, कृते fixed, तस्मिन् काले at this time, अतीते when exceeded, सर्वेषाम् for all of us,वनौकसाम् for the forest dwellers (monkeys) स्वयम् personally, प्रायोपवेशनम् fasting unto death, युक्तम् is right.

'Now that the time limit fixed by Sugriva has expired, the right thing to do for the monkeys is to fast unto death.