Content

tasya pāṇḍuramājahruśchatraṅ hēmapariṣkṛtam4.26.23৷৷

śuklē ca vālavyajanē hēmadaṇḍē yaśaskarē.

tathā sarvāṇi ratnāni sarvabījauṣadhīrapi4.26.24

sakṣīrāṇāṅ ca vṛkṣāṇāṅ prarōhānkusumāni ca.

śuklāni caiva vastrāṇi śvētaṅ caivānulēpanam4.26.25৷৷

sugandhīni ca mālyāni sthalajānyambujāni ca.

candanāni ca divyāni gandhāṅśca vividhānbahūn4.26.26৷৷

akṣataṅ jātarūpaṅ ca priyaṅgumadhusarpiṣī.

dadhi carma ca vaiyāghraṅ vārāhī cāpyupānahau4.26.27৷৷

samālambhanamādāya rōcanāṅ samanaśśilām.

āgmustatra muditā varāḥ kanyāstu ṣōḍaśa4.26.28৷৷

Translation

pāṇḍuram pale white, hēmapariṣkṛtam decorated with gold, chatram canopy, hēmadaṇḍē a pair of golden staff, yaśaskarē that which confers glory, śuklē white, vālavyajanē ca fans made of the tail of Chamari deer, tasya of him, ājahruḥ brought, tathā so also, ṣōḍaśa sixteen, muditāḥ happy, varāḥ fine, kanyāśca young girls, sarvāṇi all kinds, ratnāni gems, sarvabījauṣadhīrapi all kinds of herbs grown from medicinal seeds, sakṣīrāṇām with sap, vṛkṣāṇām of trees, prarōhān tender leaves and shoots, kusumāni ca and flowers, śuklāni white, vastrāṇi clothes, caiva also, śvētam white, anulēpanaṅ caiva and unguent , sugandhīni scented, mālyāni garlands, sthalajāni that grows on land, ambujāni ca even lotuses, divyāni heavenly, candanāni ca and sandalpaste, vividhān of different kinds, bahūn many, gandhāṅśca fragrants, akṣatam solid, jātarūpaṅ ca gold, priyaṅgumadhusarpiṣī honey of priyangu, dadhi curds, vaighram tiger's, carma ca skin also, vārāhī boar, upānahau sandals, samālambanam collection, rōcanāṅ a kind of yellow pigment known as gorochana, manaśśilām along with highly valued unguents made of red arsenic, ādāya brought, tatra there, ājagmuḥ and came.

The monkeys brought a white canopy decorated with gold and two chamaras with glorious golden staff. They also brought jewels, all kinds of medicinal herbs, sprouts, sap from trees, white flowers and white clothes, unguents, garlands of fragrant lotuses that grow on land and water, heavently sandal, fragrants of different kinds, gold-coloured paddy, honey of priyanga, curds, tiger skin and sandals made of boar skin. Then sixteen beautiful, cheerful females appeared with unguent, gorochana
mixed with red arsenic (used for putting tilaka on the forehead).