Content

[Hanuman awakens Sugriva from slumber --- advises to initiate the search Vaidehi.]

samīkṣya vimalaṅ vyōma gatavidyudvalāhakam.

sārasākulasaṅghuṣṭaṅ ramyajyōtsnānulēpanam4.29.1৷৷

samṛddhārthaṅ ca sugrīvaṅ mandadharmārthasaṅgraham.

atyarthamasatāṅ mārgamēkāntagatamānasam4.29.2৷৷

nirvṛttakāryaṅ siddhārthaṅ pramadābhirataṅ sadā.

prāptavantamabhiprētānsarvānēva manōrathān4.29.3৷৷

svāṅ ca patnīmabhiprētāṅ tārāṅ cāpi samīpsitām.

viharantamahōrātraṅ kṛtārthaṅ vigatajvaram4.29.4৷৷

krīḍantamiva dēvēśaṅ nandanē.psarasāṅ gaṇaiḥ.

mantriṣu nyastakāryaṅ ca mantriṇāmanavēkṣakam4.29.5৷৷

utsannarājyasandēśaṅ kāmavṛttamavasthitam.

niścitārthō.rthatattvajñaḥ kāladharmaviśēṣavit4.29.6৷৷

prasādya vākyairmadhurairhētumadbhirmanōramaiḥ.

vākyavidvākya tattvajñaṅ harīśaṅ mārutātmajaḥ4.29.7৷৷

hitaṅ tattvaṅ ca pathyaṅ ca sāmadharmārthanītimat.

praṇayaprītisaṅyuktaṅ viśvāsakṛtaniścayam.

harīśvaramupāgamya hanūmānvākyamabravīt4.29.8৷৷

Translation

vimalaṅ clear, gatavidyudvalāhakam free from clouds and lightning, sārasākulasaṅghuṣṭam cackling of herons, ramyajyōtsnānulēpanam lovely moonlight, vyōma sky, samṛddhārtham rich, mandadharmārthasaṅgraham slow in attaining dharma and artha, atyartham excessively, asatām bad persons, mārgam path, ēkāntagatamānasam engaged in fulfilling desires only, nirvṛttakāryam satisfied with his work, siddhārtham accomplished, sadā all the time, pramadābhiratam engrossed in enjoyment of women, abhiprētām coveted, svāṅ patnīm his own wife, sarvān ēva all, manōrathān desires, samīpsitām desired, tārāṅ cāpi Tara also, prāptavantam having obtained, ahōrātram day and night, viharantam strolling, kṛtārtham accomplished, vigatajvaram without worry, nandanē apsarasām with Apsaras in Nandana garden, gaṇaiḥ groups, krīḍantam sporting, dēvēśam iva like god Indra, mantriṣu to the ministers, nyastakāryaṅ ca entrusting duty, mantriṇām of the ministers, anavēkṣakam not watchful, utsannarājyasandēśam without minding the duties of the kingdom, kāmavṛttam iva as if engrossed in sensual pleasures, (ava) sthitam remaining, harīśam monkey king, sugrīvaṅ ca Sugriva, samīkṣya seen, niścitārthaḥ knower of responsibilities, arthatattvajñaḥ knower of principles, kāladharmaviśēṣavit aware of duties to be performed at right time, vākyavit skilful in expression, madhura: sweet, mārutātmajaḥ son of the wind-god, hanumān Hanuman, vākyatattvajñam good at speech, harīśvaram Sugriva, upāgamya went to, madhurai: with sweet, hētumadbhiḥ reasonable, manōramaiḥ pleasing, vākyaiḥ words, prasādya making happy, hitam well-meaning, tattvam truth, pathyam ca helpful, sāmadharmārthanītimat conciliatory, righteous, just and truthful words, praṇayaprītisaṅyuktam full of affection, viśvāsakṛtaniścayam having decided to take him into confidence, vākyam words, abravīt spoke.

Hanuman, son of the Wind-god, saw the clear sky flooded with lovely moonlight, free from clouds and lightning and cackling of herons. He noticed that because Sugriva had attained abundant wealth and merit, he was not taking care of the kingdom. He was engrossed in sensual pleasures. Having accomplished the desired object, he was engaged in enjoyment of the company of women, his own wives and Tara, whom he coveted. He was strolling (in the pleasant garden) night and day without caring for the kingdom, entrusting it to the ministers whose movements he did not watch. He was sporting with women like Indra sports with apsaras in the Nandana garden.Hanuman, who was conscious of his duties and responsibilities, who was aware of the importance of action in time and who was skilful in speech approached Sugriva, king of the monkeys. Having decided to take him into confidence, Hanuman spoke in a convincing, well-meaning, sweet, pleasing manner words truthful and helpful, conciliatory and just, full of love and affection: