Content

catvārō vārṣikā māsā gatā varṣaśatōpamāḥ.

mama śōkābhibhūtasya saumya sītāmapaśyataḥ4.30.64৷৷

Translation

sītām Sita, apaśyataḥ not seeing, saumya O gentle one, śōkābhibhūtasya caught in grief, mama to me, varṣaśatōpamāḥ equal to a hundred years, vārṣikāḥ rainy, catvāraḥ four, māsāḥ months, gatāḥ are gone.

'O gentle one, the four months of rainy season are spent without seeing Sita. It is equal to a hundred years for my grief-stricken heart.