Content

yadindrō varṣatē varṣaṅ na taccitraṅ bhavētkvacit.

ādityō vā sahasrāṅśuḥ kuryādvitimiraṅ nabhaḥ৷৷4.39.2৷৷

candramā raśmibhiḥ kuryātpṛthivīṅ saumya! nirmalām.

tvadvidhō vā.pi mitrāṇāṅ pratikuryātparantapa ৷৷4.39.3৷৷

Translation

parantapa! O scorcher of enemies, saumya! O gentle one, indraḥ Indra, varṣam yat varṣatē when he rains, sahasrāṅśuḥ god with a thousand rays, vā or else, ādityaḥ Sun, nabhaḥ sky, vitimiram bright, kuryāt make, candramāḥ Moon, pṛthivīṅ on the earth, raśmibhiḥ with his rays, nirmalām cool, kuryāt does, tvadvidhaḥ a person like you, mitrāṇām for friends, pratikuryāt help in turn, tat that, citram strange, na bhaviṣyati will not be.

'O scorcher of enemies, gentle Sugriva! it will not be strange if Indra showers rain, if the Sun in the sky dispels darkness with his thousand rays, and if the Moon cools down the earth with his light, and a person like you helps his friend.