Content

nīla magnisutaṅ caiva hanumantaṅ ca vānaram.

pitāmahasutaṅ caiva jāmbavantaṅ mahābalam৷৷4.41.2৷৷

suhōtraṅ ca śarāriṅ ca śaragulmaṅ tathaiva ca.

gajaṅ gavākṣaṅ gavayaṅ suṣēṇamṛṣabhaṅ tathā৷৷4.41.3৷৷

maindaṅ ca dvividaṅ caiva vijayaṅ gandhamādanam.

ulkāmukhamasaṅgaṅ ca hutāśanasutāvubhau৷৷4.41.4৷৷

aṅgadapramukhānvīrānvīra: kapigaṇēśvaraḥ.

vēgavikramasampannānsandidēśa viśēṣavit৷৷4.41.5৷৷

Translation

vīraḥ hero, viśēṣavit extraordinary, kapigaṇēśvaraḥ leader of the monkey army, agnisutam son of the fire-god, nīlam Nila, vānaram monkey, hanumantaṅ ca and Hanumantha, pitāmahasutam son of
Brahma, mahābalam of formidable strength, jāmbavantaṅ Jambavanta caiva also, suhōtraṅ ca Suhotra and also, śarāriṅ ca Sarari and, tathaiva ca so also, śaragulmam Saragulma, gajam Gaja, gavākṣam Gavaksha, gavayam Gavaya, suṣēṇam Sushena, tathā so also, vṛṣabham Vrisabha, maindaṅ ca Mainda and, dvividaṅ caiva Dvivida also, vijayam Vijaya, gandhamādanam Gandhamadana, ulkāmukham Ulkamukha, asaṅgaṅ ca Asanga, hutāśanasuta son of fire-god, ubhau both, aṅgadapramukhān Angada, vēgavikramasampannān those endowed with speed and valour, vīrān heroes, sandidēśa delivered the message.

The extra-ordinary Sugriva commanded Nila, son of the fire-god, Hanuman, the formidable, Jambavan, son of Brahma, Suhotra, Sarari, Saragulma, Gaja, Gavaksha, Gavaya, Sushena, Vrishabam, Mainda, Dvivida, Vijaya, Gandhamadana, the two sons of Fire-god, Ulkamuka and Asanga including Angada, leader of the group, to proceed. All of them were endowed with speed and valour.