Content

tasyāṅ vasati vaidēhī dīnā kauśēyavāsinī৷৷4.58.22৷৷

rāvaṇāntaḥpurē ruddhā rākṣasībhissurakṣitā.

janakasyātmajāṅ rājñastatra drakṣyatha maithilīm৷৷4.58.23৷৷

Translation

dīnā dejected, kauśēyavāsinī lady wearing silk garment, vaidēhī Vaidehi, tasyām in the city, rāvaṇāntaḥpurē in the harem, ruddhā confined, rākṣasībhiḥ by demonesses, surakṣitā well protected, vasati lives, tasyām in that city, rājñaḥ the king's, janakasya Janaka's, ātmajām daughter, maithilīm Maithili, drakṣyatha you will see.

'You will see in the city of Lanka, the princess from Videha, daughter of Janaka, a picture of dejection, robed in silk, confined in the harem of Ravana, well-protected by
demonesses.