Content

यथा यथा सान्त्वयिता वश्यः स्त्रीणां तथा तथा।

यथा यथा प्रियं वक्ता परिभूतस्तथा तथा।।5.22.2।।

Translation

स्त्रीणाम् among women, यथा यथा more and more, सान्त्वयिता is courteous, तथा तथा so much so, वश्यः a passionate one, यथा यथा more and more, प्रियम् dear, वक्ता speaks, तथा तथा so much, परिभूतः will be humiliated.

"The more the lover is courteous and loving and pleasing to women the more he is humiliated by them.