Content

[Hanuman sings the story of glory of Rama within Sita's hearing.]

एवं बहुविधां चिन्तां चिन्तयित्वा महाकपिः।

संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार ह।।5.31.1।।

Translation

महाकपिः great vanara, एवम् thus, बहुविधाम् in several ways, चिन्ताम् thought, चिन्तयित्वा deliberating in his mind, वैदेह्याः Vaidehi's, संश्रवे hearing, मधुरम् sweet, वाक्यम् words, व्याजहार ह spoke.

After deliberating in several ways the great Hanuman spoke these sweet words to Vaidehi: