Content

[On the command of Ravana Prahasta enquires Hanuman the purpose of his visit -- Hanuman reveals that he is a vanara and a messenger of Rama.]

tamudvīkṣya mahābāhuḥ piṅgākṣaṅ purata sthitam.

kōpēna mahatā.viṣṭō rāvaṇō lōkarāvaṇaḥ৷৷5.50.1৷৷

śaṅkāhṛtātmā dadhyau sa kapīndraṅ tējasāvṛtam.

Translation

mahābāhuḥ mighty-armed, lōkarāvaṇaḥ who torments all worlds, saḥ rāvaṇaḥ that Ravana, purataḥ in front, sthitam stood, taṅ piṅgākṣam that tawny-eyed one, udvīkṣya after looking at, mahatā with great, kōpēna in anger, āviṣṭaḥ overpowered, śaṅkāhṛtātmā doubting at heart, tējasā with brilliance, āvṛtam surrounded, kapīndram lord of monkeys, dadhyau thought over.

The mighty- armed Ravana, a tormentor of all worlds, overcome with anger beheld the tawny-eyed brilliant lord of monkeys who stood before him and started thinking in his mind full of apprehensions.