Content

[Vibhishana advises Ravana against slaying of an emissary -- elaborates on the code of conduct of a king]

tasya tadvacanaṅ śrutvā vānarasya mahātmanaḥ.

ājñāpayadvadhaṅ tasya rāvaṇaḥ krōdhamūrchitaḥ৷৷5.52.1৷৷

Translation

mahātmanaḥ of the great, tasya vānarasya of vanara's, tat vacanam the speech, śrutvā on hearing, rāvaṇaḥ Ravana, krōdhamūrchitaḥ overwhelmed with anger, tasya his, vadham slaying, ājñāpayat ordered.

Hearing the great vanara's speech, Ravana overwhelmed with anger ordered the execution of Hanuman.