Content

[Jambavan says it is advisable to follow Rama's instruction.]

tasya tadvacanaṅ śrutvā vālisūnurabhāṣata.

ayuktaṅ tu vinā dēvīṅ dṛṣṭavadbhiśca vānarāḥ৷৷5.60.1৷৷

samīpaṅ gantumasmābhī rāghavasya mahātmanaḥ.

Translation

tasya his, tat that, vacanam words, śrutvā on hearing, vālisūnuḥ Vali's son, abhāṣata said this, vānarāḥ O vanaras, dṛṣṭavadbhiḥ even after seeing, asmābhiḥ her, dēvīṅ vinā without Sita, mahātmanaḥ great soul, rāghavasya to Rama, samīpam near, gantum going, ayuktaṅ tu not appropriate.

After hearing Hanuman, Vali's son said" O vanaras! (Hanuman) having seen Sita it is not proper on our part to go without Sita to the great soul Rama.