Content

निहत्य पृषतं चान्यं मांसमादाय राघवः।

त्वरमाणो जनस्थानं ससाराभिमुखस्तदा।।3.44.27।।

Translation

तदा then, राघवः Rama, अन्यम् another, पृषतम् deer, निहत्य having killed, मांसम् venison, आदाय collected, त्वरमाणः quickly, जनस्थानम् Janasthanam, अभिमुखः towards, ससार departed.

Then Rama killed another deer, collected the venison and hastened to Janasthana.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे चतुश्चत्वारिंशस्सर्गः।
Thus ends the fortyfourth sarga of Aranyakanda of the holy Ramayana the first epic composed by sage Valmiki.