Content

यदन्तरं सिंहशृगालयोर्वने यदन्तरं स्यन्दिनिका समुद्रयोः।

सुराग्र्य सौवीरकयोर्यदन्तरं तदन्तरं वै तव राघवस्य च।।3.47.45।।

Translation

वने in the forest, सिंहशृगालयोः between a lion and a jackal, यत् whatever, अन्तरम् difference, स्यन्दिनिकासमुद्रयोः between a ditch and a sea, यत् that, अन्तरम् difference, सुराग्र्य सौवीरकयोः best of wines and sour gruel, यत् whatever, अन्तरम् difference, तव your, राघवस्य च and Rama, तत् there, अन्तरम् difference.

The difference between you and Rama is the difference between a jackal and a lion in the forest, between a ditch and the sea, and between sour gruel and the best of wines.