Content

[Lakshmana's description of nature at Panchavati to Rama --- Rama's reflections on Bharata's virtues.]

vasatastasya tu sukhaṅ rāghavasya mahātmanaḥ.

śaradvyapāyē hēmantaṛturiṣṭaḥ pravartata৷৷3.16.1৷৷

Translation

mahātmanaḥ great self, tasya rāghavasya that Rama's, sukham comfort, vasataḥ while living, śaradvyapāyē autumn over, iṣṭaḥ favourite season, hēmantaṛtuḥ winter season, pravartata set in.

While the great self Rama lived happily there, autumn passed and dear winter set in.