Content

śṛṇu maithili madvākyaṅ māsāndvādaśa bhāmini৷৷3.56.24৷৷

kālēnānēna nābhyēṣi yadi māṅ cāruhāsini.

tatastvāṅ prātarāśārthaṅ sūdāśchētsyanti lēśaśaḥ৷৷3.56.25৷৷

Translation

maithili Princess from Mithila, bhāmini lovely one, madvākyam my statement, śṛṇu listen, dvādaśa twelve, māsān months, cāruhāsini a lady with sweet smile, anēna otherwise, kālēna in course of time, mām me, nābhyēṣi yadi if you do not accept my hand, tataḥ thereupon, sūdāḥ cooks, tvām you, prātarāśārthē for breakfast, lēśaśaḥ in small bits, chētsyanti will cut you.

O comely princess from Mithila, O lady with a sweet smile! listen to my words. If you do not accept my hand in the course of twelve months, the cooks will cut you off into small bits for the (my) breakfast.