Sloka & Translation

Audio

[Valmiki composes the great epic--names it Ramayana--visualises the past events in detail.]

श्रुत्वा वस्तु समग्रं तद्धर्मात्मा धर्मसंहितम् ।

व्यक्तमन्वेषते भूयो यद्वृत्तं तस्य धीमत: ।।1.3.1।।


धर्मात्मा the righteous one, धर्मसंहितम् is endowed with righteousness, समग्रम् entire, तत् वस्तु that story of Rama, श्रुत्वा having heard from Narada, धीमत: of the intellectual, तस्य वृत्तम् history of Rama, यत् which, व्यक्तम् distinctly, भूय: still more, अन्वेषते searched for.

Hearing the entire story of Rama from the intellecual Narada, the righteous (Valmiki) sought to know clearly more about the history of Rama endowed with wisdom.
उपस्पृश्योदकं सम्यग्मुनिस्स्थित्वा कृताञ्जलि: ।

प्राचीनाग्रेषु दर्भेषु धर्मेणान्वेषते गतिम् ।।1.3.2।।


मुनि: Valmiki, उदकम् water, उपस्पृश्य having performed achamana (sipping water in accordance with tradition to purify oneself), प्राचीनाग्रेषु with their ends facing the east side of, दर्भेषु kusha grass, स्थित्वा sitting, कृताञ्जलि: with folded palms, धर्मेण with the power of penance, गतिम् the course of past events in history of Rama, सम्यक् completely, अन्वेषते searched for.

Having performed achamana, Valmiki seated on kusha grass with folded palms, searched for the course of past events in the history of Rama by his power of penance.
रामलक्ष्मणसीताभी राज्ञा दशरथेन च ।

सभार्येण सराष्ट्रेण यत्प्राप्तं तत्र तत्त्वत: ।।1.3.3।।

हसितं भाषितं चैव गतिर्या यच्च चेष्टितम् ।

तत्सर्वं धर्मवीर्येण यथावत्सम्प्रपश्यति ।।1.3.4।।
 

रामलक्ष्मणसीताभि: by Rama, Lakshmana and Sita, राज्ञा दशरथेन च by king Dasaratha also, सभार्येण by his wives around him, सराष्ट्रेण along with his kingdom, यत् whatever, प्राप्तम् was obtained, तत्र in that matter, या गति: whatever course of events, यत् चेष्टितम् whatever were the endeavours made, हसितम् their laughter, भाषितं चैव their conversation, तत्सर्वम् all that, तत्त्वत: as in real life, यथावत् accurately, धर्मवीर्येण through the power of his penance, सम्प्रपश्यति visualised (clearly with his mind's eye).

By the power of his penance, the holy sage visualised clearly Rama, Lakshmana and Sita, king Dasaratha, his wives and his kingdom and all that they had observed, experienced, endeavoured during the course of events. He also visualised clearly their laughter and conversation exactly as in real life.
स्त्रीतृतीयेन च तदा यत्प्राप्तं चरता वने ।

सत्यसन्धेन रामेण तत्सर्वं चान्ववेक्षितम् ।।1.3.5।।


स्त्रीतृतीयेन with his wife as a third member, वने चरता while moving in the (Dandakaranya) forest, सत्यसन्धेन bound by truth, रामेण by Rama, तदा then, यत् प्राप्तम् which was acquired, तत् सर्वम् all that, अन्ववेक्षितम् was visualised.

All that was acquired by truthful Rama, Lakshmana and wife Sita as the third person when they were moving in the Dandakaranya forest, was visualised.
तत: पश्यति धर्मात्मा तत्सर्वं योगमास्थित: ।

पुरा यत्तत्र निर्वृत्तं पाणावामलकं यथा ।।1.3.6।।
 

तत: thereafter, धर्मात्मा righteous Valmiki, योगम् spiritual meditation (yoga), आस्थित: having be taken himself, पुरा past, तत्र there, यत् all that, निर्वृत्तम् happened, तत् that, सर्वम् clearly, पाणौ in the palm of the hand, आमलकं यथा like an amalaka fruit, पश्यति saw.

With the power of yoga, the righteous (Valmiki) saw clearly, like an amalaka fruit in the palm of the hand the entire course of events that happened in the past relating to Rama.
तत्सर्वं तत्त्वतो दृष्ट्वा धर्मेण स महाद्युति: ।

अभिरामस्य रामस्य चरितं कर्तुमुद्यत: ।।1.3.7।।

कामार्थगुणसंयुक्तं धर्मार्थगुणविस्तरम् ।

समुद्रमिव रत्नाढ्यं सर्वश्रुतिमनोहरम् ।।1.3.8।।


महाद्युति: highly resplendent, स: that Valmiki, तत् सर्वम् all that history, तत्त्वत: truely, धर्मेण with the power of righteousness, दृष्ट्वा having seen, कामार्थगुणसंयुक्तम् blended with merits of attainment of worldly prosperity and pleasures, धर्मार्थगुणविस्तरम् detailed description of the merit of righteousness (as an end and aim), रत्नाढ्यम् filled with gems, समुद्रमिव like an ocean, सर्वश्रुतिमनोहरम् captivating the ears and mind, अभिरामस्य delightful, रामस्य of Rama, चरितम् history, कर्तुम् to compose, उद्यत: got ready.

Highly resplendent Valmiki, having visualised the story (of Rama), with his power of penance and blending the merits of attainment of worldly prosperity and pleasures together with the detailed description of the merit of righteousness as an end and aim, like an ocean filled with gems, got ready to compose the story of delightful Rama which regales everybody's ears.
स यथा कथितं पूर्वं नारदेन महर्षिणा ।

रघुवंशस्य चरितं चकार भगवानृषिः ।।1.3.9।।


भगवान् divine sage , स:ऋषि: that sage, नारदेन महर्षिणा by the illustrious sage Narada, पूर्वम् in the past, यथा in the form, कथितम् as related, रघुवंशस्य born in the race of Raghu, चरितम् history, चकार composed.

The divine sage, composed the history of Rama born in the race of Raghu, just as it was related by the illustrious sage Narada in the past.
जन्म रामस्य सुमहद्वीर्यं सर्वानुकूलताम् ।

लोकस्य प्रियतां क्षान्तिं सौम्यतां सत्यशीलताम् ।।1.3.10।।


रामस्य जन्म birth of Rama, सुमहत् very great, वीर्यम् prowess, सर्वानुकूलताम् benevolence to all, लोकस्य to the world, प्रियताम् being beloved, क्षान्तिम् forbearance, सौम्यताम् handsome looks, सत्यशीलताम् the truthful character.

(He described) the birth of Rama, his great prowess, benevolence, pleasant disposition, forbearance, handsome looks and his adherence to truth.
नानाचित्रकथाश्चान्या विश्वामित्रसमागमे ।

जानक्याश्च विवाहं च धनुषश्च विभेदनम् ।।1.3.11।।


विश्वामित्रसमागमे his association with Visvamitra, अन्या: other, नाना चित्रकथा: several astonishing and varied stories, जानक्या: with Janaki, विवाहं च marriage, धनुष: of great bow, विभेदनम् breaking of.

(He described) Rama's association with Viswamitra, a variety of wonderful stories, the breaking of the great bow and his (Rama's) marriage with Janaki.
रामरामविवादं च गुणान्दाशरथेस्तथा ।

तथाऽभिषेकं रामस्य कैकेय्या दुष्टभावताम् ।।1.3.12।।


रामरामविवादं च altercation between Rama and Parasurama, तथा and, दाशरथे: Rama's, गुणान् noble qualities, तथा and, रामस्य Rama's, अभिषेकम् coronation, कैकेय्या: Kaikeyi's, दुष्टभावताम् wicked nature.

(He described) Rama's altercation with Parasurama, his noble qualities, the preparations for his coronation and the wicked nature of Kaikeyi.
विघातं चाभिषेकस्य राघवस्य विवासनम् ।

राज्ञश्शोकविलापं च परलोकस्य चाश्रयम् ।।1.3.13।।


अभिषेकस्य for the coronation of Rama, विघातं च obstacles, रामस्य च Rama's, विवासनम् departure to the forest, राज्ञ: king Dasaratha's, शोकविलापं wailings with sorrow, परलोकस्य heaven, आश्रयं च taking refuge.

(He described) the obstacles to the coronation of Rama, his departure to the forest, the wailing and death of king Dasaratha with sorrow.
प्रकृतीनां विषादं च प्रकृतीनां विसर्जनम् ।

निषादाधिपसंवादं सूतोपावर्तनं तथा ।।1.3.14।।


प्रकृतीनाम् of the people of Ayodhya, विषादं च and the grief, प्रकृतीनाम् of the people, विसर्जनम् abandoning them, निषादाधिपसंवादम् the conversation with Guha, the ruler of Nishadas, तथा and, सूतोपावर्तनम् charioteer Sumantra's return.

(He described) the grief of people of Ayodhya and his (Rama's) abandoning them and his (Rama's) conversation with Guha, the ruler of nishadas, the charioteer (Sumantra)'s return (after leaving Rama in the forest).
गङ्गायाश्चापि सन्तारं भरद्वाजस्य दर्शनम् ।

भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य दर्शनम् ।।1.3.15।।


गङ्गाया: the river Ganga, सन्तारं च अपि ferrying, भरद्वाजस्य Bharadwaja's, दर्शनम् audience, भरद्वाजाभ्यनुज्ञानात् by the order of sage Bharadwaja, चित्रकूटस्य Chitrakuta mountain's, दर्शनम् seeing.

(He described) Rama, Lakshmana and Sita ferrying the river Ganges, the visit to holy sage Bharadwaja and the departure to Chitrakuta mountain.
वास्तुकर्म निवेशं च भरतागमनं तथा ।

प्रसादनं च रामस्य पितुश्च सलिलक्रियाम् ।।1.3.16।।


वास्तुकर्म construction of a hut, निवेशं च dwelling in that hut, भरतागमनम् arrival of Bharata, रामस्य Rama's, प्रसादनं च propitiating, तथा and, पितु: his father's, सलिलक्रियाम् funeral rites.

(He described) the making of, and dwelling in, a hut, the arrival of Bharata, Bharata's persuasion to Rama (to return to the kingdom), and Rama's performance the funeral ablution for his father.
पादुकाग्र्याभिषेकं च नन्दिग्रामनिवासनम् ।

दण्डकारण्यगमनं विराधस्य वधं तथा ।।1.3.17।।


पादुकाग्र्याभिषेकं च installation of sandals of Rama, नन्दिग्रामनिवासनम् dwelling of Bharata at Nandigrama, दण्डकारण्यगमनम् arrival of Rama to Dandakaranya, तथा and, विराधस्य Viradha's, वधम् slaying.

(He described) the installation of sandals (of Rama as the symbol of authority), Bharata is residing at Nandigrama (and his ruling the kingdom from there), Rama's departure for Dandakaranya, and the killing of Viradha.
दर्शनं शरभङ्गस्य सुतीक्ष्णेन समागमम् ।

अनसूयासहास्यामप्यङ्गरागस्य चार्पणम् ।।1.3.18।।


शरभङ्गस्य sage Sarabhanga's, दर्शनम् meeting, सुतीक्ष्णेन with Sutikshna, समागमम् meeting, अनसूयासहास्याम् अपि companionship with Anasuya, अङ्गरागस्य fragrant unguents to the body, अर्पणम् च application.

(He described) Rama's meeting with (sage) Sarabhanga and his arrival at Sutikshna's, Sita's companionship with Anasuya and anointing of fragrant unguents to her body.
अगस्त्यदर्शनं चैव जटायोरभिसङ्गमम् ।

पञ्चवट्याश्च गमनं शूर्पणख्याश्च दर्शनम् ।।1.3.19।।


अगस्त्यदर्शनं चैव Rama's interview with sage Agastya, जटायो: Jatayu, अभिसङ्गमम् meeting, पञ्चवट्या: गमनम् departure to Panchavati, शूर्पणख्या: Surpanakha's, दर्शनम् च appearance .

(He described) the departure of Rama for Panchavati, the interview with sage Agastya, the meeting with Jatayu and the appearance of Surpanakha.
शूर्पणख्याश्च संवादं विरूपकरणं तथा ।

वधं खरत्रिशिरसोरुत्थानं रावणस्य च ।।1.3.20।।


शूर्पणख्या: Surpanakha's, संवादम् dialogue, तथा and, विरूपकरणम् her disfigurement, खरत्रिशिरसो: of Khara and Trisiras, वधम् slaughter, रावणस्य Ravana's, उत्थानम् च rise (beginning of efforts).

(He described) Rama's dialogue with Surpanakha, her disfigurement, the slaughter of Khara and Trisira, and the beginning of efforts by Ravana (to harm Rama).
मारीचस्य वधं चैव वैदेह्या हरणं तथा ।

राघवस्य विलापं च गृध्रराजनिबर्हणम् ।।1.3.21।।


मारीचस्य Maricha's, वधं चैव slaying, तथा and, वैदेह्या: Sita's, हरणम् abduction, राघवस्य Rama's, विलापं च lamentation, गृध्रराजनिबर्हणम् killing of Jatayu, the king of vultures.

(He described) the killing of Maricha, the abduction of Sita, Rama's lamentation (over his separation from Sita), and the death of Jatayu.
कबन्धदर्शनं चापि पम्पायाश्चापि दर्शनम् ।

शबर्या: दर्शनं चैव हनूमद्दर्शनं तथा ।।1.3.22।।


कबन्धदर्शनं चापि seeing of Kabandha, पम्पायाश्चापि of Pampa also, दर्शनम् viewing of, शबर्या: Sabari's, दर्शनं चैव meeting also, तथा and, हनूमद्दर्शनम् meeting with Hanuman.

(He described) Rama's encounter with Kabandha, the viewing of river Pampa, the meeting with Sabari and Hanuman.
ऋश्यमूकस्य गमनं सुग्रीवेण समागमम् ।

प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम् ।।1.3.23।।
 

ऋश्यमूकस्य Rishyamuka mountain's, गमनम् departure, सुग्रीवेण with Sugriva, समागमम् meeting, प्रत्ययोत्पादनम् bringing about conviction, सख्यम् friendship, वालिसुग्रीवविग्रहम् combat between Sugriva and Vali.

(He described) Rama's departure for Rishyamuka mountain, his meeting with Sugriva and the pact of friendship with him, inspiring confidence in him and the combat between Sugriva and Vali.
वालिप्रमथनं चैव सुग्रीवप्रतिपादनम् ।

ताराविलापं समयं वर्षरात्रनिवासनम् ।।1.3.24।।


वालिप्रमथनं चैव crushing of Vali by Rama, सुग्रीवप्रतिपादनम् proposal (installation) of Sugriva, ताराविलापम् mourning of Tara, समयम् agreement (waiting for the search of Sita as per the pact of friendship between Rama and Sugriva), वर्षरात्रनिवासनम् sojourn on the mountain during rainy season.

(He described) the killing of Vali (by Rama), the installation of Sugriva, the mourning of Tara, the waiting (for the search of Sita as per the pact of friendship with Sugriva), and the sojourn on the mountain during the rainy season.
कोपं राघवसिंहस्य बलानामुपसङ्ग्रहम् ।

दिश: प्रस्थापनं चैव पृथिव्याश्च निवेदनम् ।।1.3.25।।


राघवसिंहस्य of the lion in the race of Raghus, कोपम् anger, बलानाम् of monkey forces, उपसङ्ग्रहम् consolidation of, दिश: in different directions, प्रस्थापनं चैव despatch also, पृथिव्या: (to different places) earth's, निवेदनम् report.

(He described) the anger of Rama, the lion in the race of the Raghus (over the delay by Sugriva), the consolidation of the monkey forces, the despatch of envoys to different directions, the report (about the different places) on earth.
अङ्गुलीयकदानं च ऋक्षस्य बिलदर्शनम् ।

प्रायोपवेशनं चापि सम्पातेश्चापि दर्शनम् ।।1.3.26।।


अङ्गुलीयकदानं च the delivery of the ring (to Hanuman by Rama), ऋक्षस्य बिलदर्शनम् the entry into the cave of Riksha, प्रायोपवेशनं चापि fasting unto death, सम्पाते: with Sampati, दर्शनं चापि interview.

(He described) the delivery of the ring (to Hanuman by Rama), the entry into the cave of the riksha, the preparations for their fast unto death, and the meeting with Sampati.
पर्वतारोहणं चापि सागरस्यापि लङ्घनम् ।

समुद्रवचनाच्चैव मैनाकस्य च दर्शनम् ।।1.3.27।।


पर्वतारोहणं चापि scaling of (Mahendra) mountain, सागरस्य Ocean's, लङ्घनम् traversing, समुद्रवचनात् following the words of the lord of ocean, मैनाकस्य दर्शनम् appearance of Mainaka.

(He described) the climbing of Mahendra mountain (by Hanuman), crossing the sea emergence of Mainaka hill at the command of the lord of ocean.
सिंहिकायाश्च निधनं लङ्कामलयदर्शनम् ।

रात्रौ लङ्काप्रवेशं च एकस्याथ विचिन्तनम् ।।1.3.28।।
 

सिंहिकाया: Simhika's, निधनम् death, लङ्कामलयदर्शनम् viewing a mountain in Lanka, रात्रौ by night, लङ्काप्रवेशं च entry into Lanka, अथ thereafter, एकस्य lonely Hanuman's, विचिन्तनम् thinking.

(He described) the slaughter of (the female demon) Simhika, the viewing of in Lanka from a mountain, the entry into Lanka by night and thereafter, Hanuman's lonely thinking.
दर्शनं रावणस्यापि पुष्पकस्य च दर्शनम् ।

आपानभूमिगमनमवरोधस्य दर्शनम्।।1.3.29।।
 

रावणस्य Ravana's, दर्शनमपि viewing of, पुष्पकस्य aerial chariot, Pushpaka's दर्शनम् viewing of, आपानभूमिगमनम् reaching the hall where liquors are consumed, अवरोधस्य womens' apartments in the royal palace, दर्शनम् sight of.

(He described) the view of Ravana and the (aerial chariot), Pushpaka, (by Hanuman), his reaching the hall where liquor is served, sighting of womens' apartments in the royal palace.
अशोकवनिकायानं सीतायाश्चपि दर्शनम् ।

अभिज्ञानप्रदानं च रावणस्य च दर्शनम् ।।1.3.30।।


अशोकवनिकायानम् entry into Ashoka garden, सीताया: Sita's, दर्शनं चापि meeting, अभिज्ञानप्रदानम् च presentation of ring as a token of recognition, रावणस्य Ravana's, दर्शनं च meeting also.

(He described) the entry (of Hanuman) into the Ashoka garden, the finding of Sita, the presentation of the ring (as token of recognition by Hanuman) and the sight of Ravana.
राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम् ।

मणिप्रदानं सीताया वृक्षभङ्गं तथैव च ।।1.3.31।।
 

राक्षसीतर्जनं चैव threatenings of female demons, त्रिजटास्वप्नदर्शनम् narration of dream by Trijata, मणिप्रदानम् presentation of chudamani, सीताया: Sita's, तथैव च and also, वृक्षभङ्गम् breaking of trees.

(He described) threatenings of the demonesses, (the narration of) dream by Trijata, Sita presenting chudamani to Hanuman and also the breaking of trees (in the grove by Hanuman).
राक्षसीविद्रवं चैव किङ्कराणां निबर्हणम् ।

ग्रहणं वायुसूनोश्च लङ्कादाहाभिगर्जनम् ।।1.3.32।।
 

राक्षसीविद्रवं चैव flight of female demons, किङ्कराणाम् servants (of Ravana), निबर्हणम् killing, वायुसूनो: of the son of windgod, Hanuman, ग्रहणम् seizure, लङ्कादाहाभिगर्जनम् burning down of Lanka by Hanuman with ferocious roaring.

(He described) the flight of the female demons, the killing of the servants (of Ravana), the seizure of Hanuman and the burning of Lanka (by Hanuman) with a ferocious roar.
प्रतिप्लवनमेवाथ मधूनां हरणं तथा ।

राघवाश्वासनं चापि मणिनिर्यातनं तथा ।।1.3.33।।


अथ thereafter, प्रतिप्लवनम् bounding back the ocean, तथा also, मधून्तां Madhu forest, हरणम् forcibly seizing, राघवाश्वासनं चापि consoling of Raghava, तथा also, मणिनिर्यातनम् delivering the gem.

(He described) Hanuman crossing the ocean back, forcibly seizing the Madhu forest and enjoying honey, informing Rama about Sita and consoling him and delivering the gem.
सङ्गमं च समुद्रेण नलसेतोश्च बन्धनम् ।

प्रतारं च समुद्रस्य रात्रौ लङ्कावरोधनम् ।।1.3.34।।
 

समुद्रेण with the lord of the seas, सङ्गमम् meeting, नलसेतो: बन्धनं च construction of bridge by Nala, समुद्रस्य ocean's, प्रतारं च crossing, रात्रौ during night, लङ्कावरोधनम् seige of Lanka.

(He described) the meeting with the (lord of the) seas, the construction of bridge by Nala, the crossing of the ocean and the seige of Lanka during night.
विभीषणेन संसर्गं वधोपायनिवेदनम् ।

कुम्भकर्णस्य निधनं मेघनादनिबर्हणम् ।।1.3.35।।


विभीषणेन with Vibhishana, संसर्गम् association, वधोपायनिवेदनम् disclosure of means of destruction of Ravana, कुम्भकर्णस्य निधनम् death of Kumbhakarna, मेघनादनिबर्हणम् killing of Meghanada.

(He described) the association with Vibhisana, disclosure of the means of destruction (of Ravana), the death of Kumbhakarna, and the killing of Meghanada.
रावणस्य विनाशं च सीतावाप्तिमरे: पुरे ।

विभीषणाभिषेकं च पुष्पकस्य च दर्शनम् ।।1.3.36।।


रावणस्य Ravana's, विनाशं destruction, सीतावाप्तिम् recovery (reunion) of Sita, अरे: पुरे in the enemy city of Lanka, विभीषणाभिषेकं च coronation of Vibhishana, पुष्पकस्य दर्शनं च sight of Pushpaka.

(He described) Ravana's destruction, the reunion with Sita in the enemycity, the coronation of Vibhishana and the sighting of Pushpaka.
अयोध्यायाश्च गमनं भरतेन समागमम् ।

रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम्।

स्वराष्ट्ररञ्जनं चैव वैदेह्याश्च विसर्जनम्।।1.3.37।।


अयोध्याया:गमनम् going to Ayodhya, भरतेन with Bharata, समागमम् reunion, रामाभिषेकाभ्युदयम् festive occasion of the coronation of Rama, सर्वसैन्यविसर्जनम् sending away the entire (monkey)forces, स्वराष्ट्ररञ्जनम् keeping his subjects delighted, वैदेह्या:विसर्जनम् च deserting Sita (in the forest).

(He described) Rama's return to Ayodhya, the reunion with Bharata, the festive occasion of Rama's coronation disbanding the entire forces, keeping his subjects happy and banishing Sita (in the forest).
अनागतं च यत्किञ्चिद्रामस्य वसुधातले ।

तच्चकारोत्तरे काव्ये वाल्मीकिर्भगवानृषि: ।।1.3.38।।


भगवान् divine, वाल्मीकि:ऋषि: sage Valmiki, रामस्य Rama's, यत्किञ्चित् which ever matter, वसुधातले on the earth, अनागतं च events yet to happen, तत् that, उत्तरे in Uttara, काव्ये kanda, चकार composed.

Divine sage Valmiki composed events yet to happen on this earth in the history of Rama in Uttarakanda.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे तृतीयस्सर्ग:।।
Thus ends the third sarga of Balakanda of the holy Ramayana in synopsis of the first epic composed by sage Valmiki.