[Lakshmana pacifies Rama -- explains that destruction of the world is not proper -- initiates the search.]
tapyamānaṅ tathā rāmaṅ sītāharaṇakarśitam.
lōkānāmabhavē yuktaṅ sāṅvartakamivānalam৷৷3.65.1৷৷
vīkṣamāṇaṅ dhanussajyaṅ niśśvasantaṅ punaḥ punaḥ.
dagdhukāmaṅ jagatsarvaṅ yugāntē ca yathā haram৷৷3.65.2৷৷
adṛṣṭapūrvaṅ saṅkruddhaṅ dṛṣṭvā rāmaṅ tu lakṣmaṇaḥ.
abravītprāñjalirvākyaṅ mukhēna pariśuṣyatā৷৷3.65.3৷৷
tapyamānaṅ tathā rāmaṅ sītāharaṇakarśitam.
lōkānāmabhavē yuktaṅ sāṅvartakamivānalam৷৷3.65.1৷৷
vīkṣamāṇaṅ dhanussajyaṅ niśśvasantaṅ punaḥ punaḥ.
dagdhukāmaṅ jagatsarvaṅ yugāntē ca yathā haram৷৷3.65.2৷৷
adṛṣṭapūrvaṅ saṅkruddhaṅ dṛṣṭvā rāmaṅ tu lakṣmaṇaḥ.
abravītprāñjalirvākyaṅ mukhēna pariśuṣyatā৷৷3.65.3৷৷