Sloka & Translation

[Rama and Lakshmana reach Pampa-- admire the beautiful nature on the banks of Pampa.]

divaṅ tu tasyāṅ yātāyāṅ śabaryāṅ svēna tējasā.

lakṣmaṇēna saha bhrātrā cintayāmāsa rāghavaḥ৷৷3.75.1৷৷


tasyām when she, śabaryām Sabari, svēna tējasā by her own brilliance, divam heavens, yātāyām on departing, rāghavaḥ Rama, bhrātrā with his brother, lakṣmaṇēna saha with Lakshmana, cintayāmāsa contemplated.

When Sabari departed for heaven with her brilliance, Rama contemplated (about the power of sages)with Lakshmana.
sa cintayitvā dharmātmā prabhāvaṅ taṅ mahātmanām.

hitakāriṇamēkāgraṅ lakṣmaṇaṅ rāghavō.bravīt৷৷3.75.2৷৷


dharmātmā righteous, saḥ rāghavaḥ Rama, mahātmanām of great sages, prabhāvam power, cintayitvā on thinking over, hitakāriṇam his well-wisher, ēkāgram with single-minded devotion, lakṣmaṇam to Lakshmana, abravīt said.

Thinking about the power of the great sages, righteous Rama said to Lakshmana, his well-wisher with single-minded devotion:
dṛṣṭō.yamāśramassaumya bahvāścaryō mahātmanām.

viśvastamṛgaśārdūlō nānāvihagasēvitaḥ৷৷3.75.3৷৷


saumya O handsome one ! mahātmanām of the great sages, bahvāścaryaḥ very wonderful, viśvastamṛgaśārdūlaḥ deer and tigers live together with implicit faith, nānāvihagasēvitaḥ where birds of all kinds dwell, ayam āśramaḥ this hermitage, dṛṣṭaḥ seen.

O handsome one, we have seen this highly wonderful hermitage, where deer and tigers dwell together with mutual confidence, where birds of all kinds inhabit.
saptānāṅ ca samudrāṇāmēṣu tīrthēṣu lakṣmaṇa.

upaspṛṣṭaṅ ca vidhivatpitaraścāpi tarpitāḥ৷৷3.75.4৷৷


lakṣmaṇa Lakshmana, saptānām of seven, samudrāṇām of seas, ēṣu tīrthēṣu in these waters, upaspṛṣṭam having bathed, pitaraścāpi oblations to forefathers, vidhivat in accordance with tradition, tarpitāḥ have been invoked with offering.

O Lakshmana, having bathed in the waters of the seven seas (by taking ritualistic bath in these waters) the manes are offered oblations in accordance with tradition.
praṇaṣṭamaśubhaṅ tattatkalyāṇaṅ samupasthitam.

tēna tattvēna hṛṣṭaṅ mē manō lakṣmaṇa samprati৷৷3.75.5৷৷

hṛdayē hi naravyāghra śubhamāvirbhaviṣyati.


aśubham inauspicious time, praṇaṣṭam is got rid of, tattat respectively, kalyāṇam auspicious tidings, samupasthitam have reached, lakṣmaṇa O Lakshmana, tēna therefore, tattvēna truly, samprati presently, manaḥ mind, hṛṣṭam happy, naravyāghra O best among men, hṛdayē at heart, śubham good fortune, āvirbhaviṣyati hi will appear now.

We have got rid of inauspicious time and good days have come. Therefore, I feel truly happy. Good fortune will appear (now), O Lakshmana, O tiger among men !
tadāgaccha gamiṣyāmi pampāṅ tāṅ priyadarśanām৷৷3.75.6৷৷

ṛṣyamūkō giriryatra nātidūrē prakāśatē.

yasminvasati dharmātmā sugrīvōṅ.śumatassutaḥ৷৷3.75.7৷৷

nityaṅ vālibhayāttrastaścaturbhissaha vānaraiḥ.


tat therefore, dharmātmā the righteous soul, aṅśumataḥ sutaḥ son of the Sun, sugrīvaḥ Sugriva, nityam ever, vālibhayāt by the fear of Vali, caturbhiḥ with four, vānaraiḥ saha along with monkeys, yasmin in which, vasati stay, ṛṣyamūka: Rishyamuka, yatra there, nātidūrē not very far away, prakāśatē shines, tām that, priyadarśanām pleasing to look at, pampām Pampa, gamiṣyāmi I will go, āgaccha you may come along.

Come, let us go to Pampa, which is pleasing to look at. Sugriva, the rigteous self, the son of the Sun has been staying for fear of Vali at the shining Rishyamuka, not far from here.
abhitvarē ca taṅ draṣṭuṅ sugrīvaṅ vānararṣabham৷৷3.75.8৷৷

tadadhīnaṅ hi mē saumya sītāyāḥ parimārgaṇam.


saumya O handsome one, vānararṣabham mighty among the monkeys, taṅ sugrīvam that Sugriva, draṣṭum to see, abhitvarē ca I am in haste, sītāyāḥ of Sita, parimārgaṇam searching, tadadhīnam depends on him.

I am hastening to see that noble Sugriva the mighty monkey, as the search for Sita depends on him, O handsome one !
ēvaṅ bruvāṇaṅ taṅ dhīraṅ rāmaṅ saumitrirabravīt৷৷3.75.9৷৷

gacchāvastvaritaṅ tatra mamāpi tvaratē manaḥ.


ēvam in that way, bruvāṇam as he spoke, dhīram stable-minded one, taṅ rāmam to that Rama, saumitriḥ Soumitri, abravīt said, mama my, manaḥ āpi mind also, tvaratē hurrying, tvaritam quickly, tatra there, gacchāvaḥ we both will go.

To the words of Rama who was of stable mind, Lakshmana replied : My mind too is hastening me. Let us get there quickly.
āśramāttu tata stasmānniṣkramya sa viśāmpatiḥ৷৷3.75.10৷৷

ājagāma tataḥ pampāṅ lakṣmaṇēna saha prabhuḥ.


tataḥ then, viśāmpatiḥ lord of men, saḥ he, prabhuḥ lord, tasmāt from that, āśramāt from that hermitage, niṣkramya on departing , tataḥ then, lakṣmaṇēna saha with Lakshmana, pampām to Pampa, ājagāma went.

Then Rama the lord of men along with Lakshmana departed from the hermitage and went to Pampa.
sa dadarśa tataḥ puṇyāmudārajanasēvitām৷৷3.75.11৷৷

nānādrumalatākīrṇāṅ pampāṅ pānīyavāhinīm.

padmaissaugandhikaistāmrāṅ śuklāṅ kumudamaṇḍalaiḥ৷৷3.75.12৷৷

nīlāṅ kuvalayōdghāṭairbahuvarṇāṅ kuthāmiva.


tataḥ then, saḥ he, puṇyām that sacred, udārajanasēvitām the place where exalted seers lived, nānādrumalatākīrṇām abounding in different kinds of trees and creepers, pānīyavāhinīm with flow of waters, saugandhikaiḥ sweet-scented, padmaiḥ lotuses, tāmrām red, kumudamaṇḍalaiḥ with clusters of lilies, śuklām white, kuvalayōdghāṭaiḥ with blue water-lilies, nīlām blue lotuses, bahuvarṇām with variegated colours, kuthāmiva like a carpet, pampām Pampa lake, dadarśa saw.

He saw the sacred lake Pampa whose sweet flow of water was used by great seers. It abounded in trees and creepers. Its surface was red with lotuses at one place, white with clusters of lilies at another and with blue lotuses at other places. As such, it looked like a carpet with variegated colours.
sa tāmāsādya vai rāmō dūrādudakavāhinīm৷৷3.75.13৷৷

mataṅgasarasaṅ nāma hradaṅ samavagāhata.


saḥ rāmaḥ Rama, udakavāhinīm lake, tām that one, dūrāt from a distance, āsādya reached, mataṅgasarasaṅ nāma a place called Matanga lake, hradam pond,samavagāhata bathed.

Rama reached the Matanga lake which he could see from a distance and bathed in it.
aravindōtpalavatīṅ padmasaugandhikāyutām৷৷3.75.14৷৷

puṣpitāmravaṇōpētāṅ barhiṇōdghuṣṭanāditām.

tilakairbījapūraiśca dhavaiśśukladrumaistathā৷৷3.75.15৷৷

puṣpitaiḥ karavīraiśca punnāgaiśca supuṣpitaiḥ.

mālatīkundagulmaiśca bhāṇḍīrairniculaistathā৷৷3.75.16৷৷

aśōkaissaptaparṇaiśca kētakairatimuktakaiḥ.

anyaiśca vividhairvṛkṣaiḥ pramadāmiva bhūṣitām৷৷3.75.17৷৷

samīkṣamāṇau puṣapāḍhyaṅ sarvatō vipuladrumam.

kōyaṣṭikaiścārjunakaiśśatapatraiśca kīrakaiḥ৷৷3.75.18৷৷

ētaiścānyaiśca vihagairnāditaṅ tu vanaṅ mahat.

tatō jagmaturavyagrau rāghavau susamāhitau৷৷3.75.19৷৷

tadvanaṅ caiva sarasaḥ paśyantai śakunairyutam.


tataḥ thereafter, rāghavau Rama and Lakshmana, aravindōtpalavatīm having lilies and lotuses, padmasaugandhikāyutām filled with fragrance of lotuses, puṣpitāmravaṇōpētām with blossoming mango trees, barhiṇōdghuṣṭanāditām resounding with the shrill by of peacocks, tilakaiḥ with tilaka trees, bījapūraiśca trees with fruits full of seeds, dhavaiḥ dhava trees, tathā so also, śukladrumaiḥ white trees, puṣpitaiḥ in bloom, karavīraiśca with karaviras, supuṣpitaiḥ loaded with flowers, punnāgaiśca with punnaga trees, mālatīkundagulmaiśca with clusters of jasmine and kunda shrubs, bhāṇḍīraiḥ with fig trees, tathā so also, niculaiḥ with reeds, aśōkaiḥ with asoka, atimuktakaiḥ with atimukta shrubs, anyaiḥ and other, vividhaiḥ several, vṛkṣaiśca trees, bhūṣitām adorned, pramadāmiva like a woman, sarvataḥ all over, samīkṣamāṇau glancing at them, puṣpāḍhyam with abundance of flowers, vipuladrumam having great trees, kōyaṣṭikaiśca with koyashtikas, arjunakaiḥ
arjuna trees, śatapatraiḥ peacocks, kīrakaiḥ parrots, ētaiḥ all those, anyaiḥ others, vihagaiśca with birds, nāditam full of sounds, mahat great, śakunaiḥ with birds, yutam with, vanam forest, paśyantau seeing, avyagrau both unruffled, susamāhitau both composed, sarasaḥ tank, tat that, vanam forest, jagmatuḥ both went.

Lake Pampa was filled with red lotuses and their fragrance.The bank was lined with blossoming mango trees and trees of several kinds like tilaka trees with fruits full of seeds like citron, dhava trees, white trees in bloom, karavira trees loaded with flowers, punnaga trees, clusters of jasmine and kunda shrubs, fig trees, so also reeds, ashoka trees, atimuktaka creepors and several other trees looking like women adorned all over. Rama and Lakshmana passed by, glancing at them. There were other trees full of flowers, huge trees, koyashtika trees with reed. Different kinds of birds such as peacocks, parrots, dwelling in the forest were screaming aloud. Looking at all these in that forest Rama and Lakshmana passed by undisturbed with a composed mind.
sa dadarśa tataḥ pampāṅ śītavārinidhiṅ śubhām৷৷3.75.20৷৷

tilakāśōkapunnāgavakulōddālakāśinīm.


tataḥ then, saḥ Rama, śītavārinidhim a bed of cool waters, śubhām auspicious one, tilakāśōkapunnāga with tilaka, asoka, punnaga trees, vakulōddālakāśinīm groves shining with vakula, uddala trees, pampām Pampa, dadarśa saw.

Rama saw lake Pampa with cool waters and the groves on the bank filled with tilaka, ashoka, punnaga, bakula and uddala trees.
sa rāmō vividhānvṛkṣānsarāṅsi vividhāni ca৷৷3.75.21৷৷

paśyankāmābhisantaptō jagāma paramaṅ hradam.


saḥ that, rāmaḥ Rama, vividhān several, vṛkṣān trees, vividhāni different, sarāṅsi tanks, paśyan seeing, kāmābhisantaptaḥ love-striken, paramam great, hradam lake, jagāma went.

On seeing different kinds of trees and tanks, the love-striken Rama visited that great lake.
puṣpitōpavanōpētāṅ sālacampakaśōbhitām৷৷3.75.22৷৷

ṣaṭpadaughasamāviṣṭāṅ śrīmatīmatulaprabhām.

sphaṭikōpamatōyāḍhyāṅ ślakṣṇavālukasantatām৷৷3.75.23৷৷

sa tāṅ dṛṣṭvā punaḥ pampāṅ padmasauganghikairyutām.

ityuvāca tadā vākyaṅ lakṣmaṇaṅ satyavikramaḥ৷৷3.75.24৷৷


satyavikramaḥ whose strength was truth, saḥ Rama, puṣpitōpavanōpētām with pleasure-gardens in full bloom, sālacampakaśōbhitām beautiful with sal and champak trees, ṣaṭpadaughasamāviṣṭām filled with honeybees, śrīmatīm lovely one, atulaprabhām full of incomparable brilliance, sphaṭikōpamatōyāḍhyām with crystal-clear water, ślakṣṇavālukasantatām soft sands that gleamed, padmasaugandhikaiḥ with fragrant lotuses, yutām filled, tām that, punaḥ again, dṛṣṭvā seeing, tadā then, lakṣmaṇam to Lakshmana, iti thus, vākyam words, uvāca said.

There were lovely pleasure-gardens in full bloom filled with sal and champk trees. Honeybees on flowers looked lovely and bright. The waters were crystal-clear and fragrant with lotuses.The soft sands on the banks of Pampa gleamed. Rama saw them again and again and described them to Lakshmana.
asyāstīrē tu pūrvōktaḥ parvatō dhātumaṇḍitaḥ.

ṛṣyamūka iti khyātaḥ puṇyaḥ puṣpitapādapaḥ৷৷3.75.25৷৷


pūrvōktaḥ referred earlier, dhātumaṇḍitaḥ adorned with minerals, puṇyaḥ sacred, puṣpitapādapaḥ having trees with flowers in bloom, ṛṣyamūkaḥ iti Rishyamuka by name, khyātaḥ famous, parvataḥ mountain, asyāḥ its, tīrē on the bank.

The famous mount, sacred Rishyamuka is situated on the bank of Pampa full of blossoming trees.
harēḥ ṛkṣarajōnāmnaḥ putrastasya mahātmanaḥ.

adhyāstē taṅ mahāvīryassugrīva iti viśrutaḥ৷৷3.75.26৷৷


ṛkṣarajōnāmnaḥ of Riksharaja by name, mahātmanaḥ of the great soul, tasya his, harēḥ Sun's, putraḥ son, mahāvīryaḥ mighty, sugrīvaḥ iti known as Sugriva, viśrutaḥ very well-known, tam him, adhyāstē is residing.

The mighty son of Riksharaja, the great soul, the Sun whose son was the well-known Sugriva, resides on this mountain.
sugrīvamabhigaccha tvaṅ vānarēndraṅ nararṣabha.

ityuvāca punarvākyaṅ lakṣmaṇaṅ satyavikramam৷৷3.75.27৷৷


nararṣabha best among men, tvam you, vānarēndram to the lord of monkeys, sugrīvam to Sugriva, abhigaccha approach, punaḥ again, lakṣmaṇam to Lakshmana, iti this, uvāca said.

Rama said to Lakshmana, the best of men, who had truth as his strength, Go to Sugriva, lord of the monkeys.
rājyabhraṣṭēna dīnēna tasyāmāsaktacētasā.

kathaṅ mayā vinā śakyaṅ sītāṅ lakṣmaṇa jīvitum৷৷3.75.28৷৷


lakṣmaṇa Lakshmana, rājyabhraṣṭēna by one dislodged from the kingdom, dīnēna by a pathetic one, tasyām in her, āsaktacētasā attached to her, mayā by me, sītāṅ vinā without Sita, jīvitum to live, katham how, śakyam is it possible?

O Lakshmana, deprived of the kingdom I have become a destitute. With my heart attached to Sita how can I live without her ?
ityēvamuktvā madanābhipīḍitaḥ sa lakṣmaṇaṅ vākyamananyacētasam.

vivēśa pampāṅ nalinīṅ manōramāṅ raghūttamaśśōkaviṣādayantritaḥ৷৷3.75.29৷৷


madanābhipīḍitaḥ oppressed by love, saḥ raghūttamaḥ that best of the Raghus, ananyacētasam without
fixing his heart anywhere else, lakṣmaṇam to Lakshmana, ityēvam in this way, vākyam words, uktvā having said, śōkaviṣāda tears of sorrow, yantritaḥ afflicted, manōramām delightful, pampāṅ nalinīṅ a lotus tank, Pampa, vivēśa entered.

Having said these words to Lakshmana who was listening to him with undivided attention, Rama, the best of the Raghus, oppressed by love and afflicted by tears of grief entered Pampa, the delightful lotus-lake.
tatō mahadvartma sudūrasaṅkramaṅ kramēṇa gatvā pravilōkayanvanam.

dadarśa pampāṅ śubhadarśakānanāmanēkanānāvidhapakṣijālakām৷৷3.75.30৷৷


tataḥ then, sudūrasaṅkramam extending to a distance, mahat great, vartma path, kramēṇa gradually, gatvā after going, vanam forest, pravilōkayan while observing, śubhadarśakānanām surrounded by beautiful forests, anēkanānāvidhapakṣijālakām many varieties of birds, pampām Pampa, dadarśa saw.

Thereafter, going slowly to a distance, Rama and Lakshmana saw Pampa surrounded by beautiful forests full of many varieties of birds.
ityārṣa śrīmadrāmāyaṇē vālmīkīya ādikāvyē araṇyakāṇḍē pañcasaptatimassargaḥ৷৷
Thus ends the seventyfifth sarga of Aranyakanda of the holy Ramayana the first epic composed by sage Valmiki.