Sloka & Translation

[Meeting of Rama and Jatayu Jatayu tells the story of the birth of all beings, including his race.]

अथ पञ्चवटीं गच्छन्नन्तरा रघुनन्दनः।

आससाद महाकायं गृध्रं भीमपराक्रमम्।।3.14.1।।


अथ and then, रघुनन्दनः delight of the Raghus (Rama), पञ्चवटीम् to Panchavati, गच्छन् while going, अन्तरा in the middle, महाकायम् of huge body, भीमपराक्रमम् of fearful strength गृध्रम् vulture, आससाद met.

On the way to Panchavati, Rama, the delight of the Raghu race, met a vulture with a huge body and fearful strength.
तं दृष्ट्वा तौ महाभागौ वटस्थं रामलक्ष्मणौ।

मेनाते राक्षसं पक्षिं ब्रुवाणौ को भवानिति।।3.14.2।।


महाभागौ both the venerable, तौ रामलक्ष्मणौ Rama and Lakshmana, वटस्थम् on the banyan tree, तं पक्षिम् that bird, दृष्ट्वा on seeing, भवान् you, कः who are, इति this way, ब्रुवाणौ (while) saying so, राक्षसम् demon, मेनाते thought.

Seeing the bird on the banyan tree, venerable Rama and Lakshmana mistook him for a demon and enquired who he was.
स तौ मधुरया वाचा सौम्यया प्रीणयन्निव।

उवाच वत्स मां विद्धि वयस्यं पितुरात्मनः।।3.14.3।।


सः he, तौ to them, मधुरया sweetly, सौम्यया in a gentle way, वाचा in a tone, प्रीणयन्निव pleasing them, उवाच said, वत्स dear child, माम् me, आत्मनः पितुः your father's, वयस्यम् friend, विद्धि know.

With a sweet, pleasing, and gentle voice he said to both of them, O dear know me to be a friend of your father.
स तं पितृसखं बुद्ध्वा पूजयामास राघवः।

स तस्य कुलमव्यग्रमथ पप्रच्छ नाम च।।3.14.4।।


सः राघवः Rama, तम् him, पितृसखम् father's friend, बुद्ध्वा after knowing, पूजयामास paid obeisance, अथ then, सः he, अव्यग्रम् in a cool and composed manner, तस्य his, कुलम् lineage, नाम च name also, पप्रच्छ enquired of.

Rama knew he was a friend of his father. So he enquired in a cool, composed voice his name and his lineage.
रामस्य वचनं श्रुत्वा सर्वभूतसमुद्भवम्।

आचचक्षे द्विजस्तस्मै कुलमात्मानमेव च।।3.14.5।।


द्विजः bird, रामस्य Rama's, वचनम् word, श्रुत्वा hearing, सर्वभूतसमुद्भवम् the origin of all beings, कुलम् family, आत्मानमेव च about his own family, तस्मै to him, आचचक्षे started narrating.

On hearing Rama's words, the bird started narrating the origin of all beings including his own family:
पूर्वकाले महाबाहो ये प्रजापतयोऽभवन्।

तान्मे निगदतस्सर्वानादितश्शृणु राघव।।3.14.6।।


महाबाहो O mightyarmed, राघव Rama, पूर्वकाले in ancient times, ये those, प्रजापतय: lords of creation, अभवन् were there, तान् सर्वान् all of them, मे while I, निगदतः mention, आदितः from the beginning, शृणु listen.

O mightyarmed Rama hear from me while I am telling you about the lords of
creation from the very beginning.
कर्दमः प्रथमस्तेषां विक्रीतस्तदनन्तरः।

शेषश्च संश्रयश्चैव बहुपुत्रश्च वीर्यवान्।।3.14.7।।

स्थाणुर्मरीचिरत्रिश्च क्रतुश्चैव महाबलः।

पुलस्त्यश्चाङ्गिराश्चैव प्रचेताः पूलहस्तथा।।3.14.8।।

दक्षो विवस्वानपरोऽरिष्टनेमिश्च राघव।

काश्यपश्च महातेजास्तेषामासीच्च पश्चिमः।।3.14.9।।


राघव O Raghava, तेषाम् of them, प्रथमः the first, कर्दमः Kardama, विक्रीतः Vikrita, तदनन्तरः thereafter, शेषश्च Sesha, बहुपुत्र: Bahuputra, वीर्यवान्, mighty one (courageous one) संश्रयश्चैव Samsraya, स्थाणुः Sthanu, मरीचिः Mareechi, अत्रिश्च and Atri, महाबलः mighty one, क्रतुश्च Kratu, पुलस्त्यः Pulasthya, अङ्गिराश्चैव Angirasa, प्रचेताः Pracheta, तथा similarly, पुलहः Pulaha, दक्षः Daksha, अपरः after that, विवस्वान् Vivasvan, अरिष्टनेमिश्च Arishtanemi, महातेजाः very glorious, काश्यपश्च Kasyapa, तेषाम् of them, पश्चिम: later, आसीच्च became the ruler.

O Rama among the lords of all beings the first was Kardama, the next was Vikritha, followed by Sesha, Samsrya Bahuputra, Sthanu, Mareechi, Atri and mighty Kratu, Pulastya, Angirasa, Pracheta, similarly Pulaha and Daksha.Following them were Vivasvan, Arishtanemi and the very glorious Kasyapa who was the last ruler.
प्रजापतेस्तु दक्षस्य बभूवुरिति विश्रुतम्।

षष्टिर्दुहितरो राम यशस्विन्यो महायशः।।3.14.10।।


महायशः very glorious, राम Rama, प्रजापतेः of the lords, दक्षस्य of Daksha, षष्टिः sixty, यशस्विन्यः glorious, दुहितरः daughters, बभूवुः इति were born thus, विश्रुतम् very well known .

O glorious Rama it is wellknown that Daksha, the creator had sixty daughters of great fame.
काश्यपः प्रतिजग्राह तासामष्टौ सुमध्यमाः।

अदितिं च दितिं चैव दनुमप्यथ कालिकाम्।।3.14.11।।

ताम्रां क्रोधवशां चैव मनुं चाप्यनलामपि।


काश्यपः Kasyapa, तासाम् among them, अदितिं च Aditi and, दितिं चैव Diti too, दनुमपि and Danu, अथ also, कालिकाम् Kalika, ताम्राम् Tamra, क्रोधवशां चैव Krodhavasa too, मनुं च and Manu, अनलामपि Anala, अष्टौ eight, सुमध्यमाः of beautiful waist, प्रतिजग्राह married,

Out of them(daughters of Daksha) Kasyapa married eight women of beautiful waist called Aditi, Diti, Danu also Kalika,Tamra, Krodhavasa, Anala and Manu.
तास्तु कन्यास्ततः प्रीतः काश्यपः पुनरब्रवीत्।।3.14.12।।

पुत्रां स्स्रैलोक्यभर्तृ़न्वै जनयिष्यथ मत्समान्।


ततः then, प्रीतः a pleased man, काश्यपः Kasyapa, ताः कन्याः to those young wives, पुनः again, अब्रवीत् said, मत्समान् equal to me, त्रैलोक्यभर्तृ़न् rulers of the three worlds,
पुत्रां sons, जनयिष्यथ may give birth to.

Kasyapa, pleased with them said to his young wives, Beget sons of my stature who can rule over the three worlds.
अदितिस्तन्मना राम दितिश्च मनुजर्षभ।।3.14.13।।

कालिका च महाबाहो शेषास्त्वमनसोऽभवन्।


महाबाहो strongarmed, मनुजर्षभ bull among men, राम Rama, अदितिः Aditi, तन्मनाः engrossed in the thought, दितिश्च Diti, कालिका च and Kalika, शेषास्तु rest of them, अमनसः did not give serious thought, अभवन् became.

O best of men, O longarmed Rama while Aditi, Diti and Kalika seriously considered his advice, the rest of the wives did not.
अदित्यां जज्ञिरे देवात्रयस्त्रिंशदरिंदम।।3.14.14।।

आदित्या वसवो रुद्रा ह्यश्विनौ च परन्तप।


अरिन्दम subduer of enemies, परन्तप scorcher of enemies, अदित्याम् to Aditi, आदित्याः Adityas(twelve), वसवः Vasus(eight), रुद्राः Rudras (eleven), अश्विनौ Asvins(two), त्रयस्त्रिंशत् thirtythree, देवाः deities, जज्ञिरे were born.

O Rama, subduer and scorcher of enemies to Aditi were born twelve Adityas, eight Vasus, eleven Rudras, and two Asvins, thirtythree deities in all.
दितिस्त्वजनयत्पुत्रान् दैत्यांस्तात यशस्विनः।।3.14.15।।

तेषामियं वसुमती पुराऽसीत्सवनार्णवा।


तात dear child, दितिस्तु Diti bore, यशस्विनः glorious, दैत्यान् Daityas, पुत्रान् sons, अजनयत् gave birth to, सवनार्णवा including the forests and seas, इयम् this, वसुमती earth, तेषाम् to them, आसीत् belonged.

O dear Rama, Diti bore glorious sons called Daityas and this earth with all the forests and seas belonged to them.
दनुस्त्वजनयत्पुत्रमश्वग्रीवमरिन्दम।।3.14.16।।

नरकं कालकंचैव कालिकापि व्यजायत।


अरिन्दम O subduer of enemies, दनुः Danu, अश्वग्रीवम् Hayagriva, पुत्रम् son, अजनयत् gave birth to, कालिकापि Kalika too, नरकम् Naraka, कालकं चैव Kalaka, व्यजायत gave birth to.

O subduer of enemies, to Danu was born Hayagriva and to Kalika, Naraka and Kalaka.
क्रौञ्चीं भासीं तथा श्येनीं धृतराष्ट्रीं तथा शुकीम्।।3.14.17।।

ताम्रापि सुषुवे कन्याः पञ्चैता लोकविश्रुताः।


ताम्रापि Tamra also, क्रौञ्चीम् Krounchi, भासीम् Bhasi, तथा similarly, श्येनीम् Syeni, धृतराष्ट्रीम् Dhrutharashtri, तथा like that, शुकीम् Suki, एताः all of them, लोकविश्रुताः famous in the world, पञ्च five, कन्याः young girls, सुषुवे she gave birth to.

To Tamra were born, Krounchi, Bhasi, Syeni, Dhrutharashtri and Suki. Altogether they were five beautiful young maids famous in the world.
उलूकाञ्जनयत्क्रौञ्ची भासी भासान्व्यजायत।।3.14.18।।

श्येनी श्येनांश्च गृध्रांश्च व्यजायत सुतेजसः।

धृतराष्ट्रीतु हंसांश्च कलहंसांश्च सर्वशः।।3.14.19।।


क्रौञ्ची Krounchi, उलूकान् owls, जनयत् gave birth to, भासी Bhasi, भासान् Bhasa birds, व्यजायत delivered, श्येनी Syeni, सुतेजसः very bright, श्येनांश्च Syena birds(hawks), गृध्रांश्च Vultures, व्यजायत gave birh to, धृतराष्ट्री तु Dhrutharashtri too, हंसांश्च Swans, सर्वशः all types of swans, कलहंसांश्च waterbirds of sweet note.

Krounchi gave birth to owls, Bhasi to Bhasa birds, Synei to bright hawks and vultures, Dhrutharashtri to swans and chakravakas with sweet notes.
चक्रवाकांश्च भद्रं ते विजज्ञे सापि भामिनी।

शुकी नतां विजज्ञे तु नताया विनता सुता।।3.14.20।।


सा she, भामिनी woman, चक्रवाकांश्चापि chakravakas too, विजज्ञे created, ते for you, भद्रम् welfare, शुकी Suki, नताम् of Nata, विजज्ञे gave birth to, विनता Vinata, नतायः from Nata, सुता daughter.

Dhrutharashtri, a female bird of great lustre gave birth to chakravakas too. Suki gave birth to Nata and from Nata, Vinata was born. Be blessed, O Rama
दश क्रोधवशा राम विजज्ञे ह्यात्मसम्भवाः।

मृगीं च मृगमन्दां च हरीं भद्रमदामपि।।3.14.21।।

मातङ्गीमपि शार्दूलीं श्वेतां च सुरभिं तथा।

सर्वलक्षणसम्पन्नां सुरसां कद्रुकामपि।।3.14.22।।


राम Rama, क्रोधवशा Krodhavasa, मृगींच Mrugi, मृगमन्दां च Mrugamanda, हरीम् Hari, भद्रमदामपि Bhadramada, मातङ्गीमपि Matangi, शार्धूलीम् Sarduli, श्वेताम् Sweta, तथा सुरभिम् Surabhi, सर्वलक्षणसम्पन्नाम् endowed with all virtues, सुरसाम् Surasa, कद्रुकामपि Kadruka, दश ten, आत्मसम्भवा offsprings, विजज्ञे were born.

O Ramato Krodhavasa were born Mrugi, Mrugamanda, Hari, Bhadramada, Mathangi, Sardooli, Sweta, Surabhi and Surasa, Kadruva and endowed with all virtues.
अपत्यं तु मृगास्सर्वे मृग्या नरवरोत्तम।

ऋक्षाश्च मृगमन्दायास्सृमराश्चमरा स्तथा।।3.14.23।।


नरवरोत्तम O best of men, सर्वे all kinds of, मृगाः animals, अपत्यम् offsprings, ऋक्षाश्च bears, सृमराः deer, तथा similarly, चमराश्च chamara deer, मृगमन्दायाः to Mrugamanda.

O best of men, all kinds of animals were born of Mrugi.To Mrugamanda were born bears and chamara (a different kind of deer).
हर्याश्च हरयोऽपत्यं वानराश्च तरस्स्विनः।

ततस्त्विरावतीं नाम जज्ञे भद्रमदा सुताम्।।3.14.24।।


हरयः lions, वानराश्च monkeys also, तरस्स्विनः awift, हर्याः to Hari, अपत्यम् offspring, ततः as, भद्रमदा Bhadramada, इरावतीं नाम by name Iravati, सुताम् a daughter, जज्ञे gave birth to.

To Hari were born lions, and swiftmoving monkeys and to Bhadramada, a daughter by name Iravati.
तस्यास्त्वैरावतः पुत्रो लोकनाथो महागजः।

मातङ्ग्या स्त्वथ मातङ्गा अपत्यं मनुजर्षभ।।3.14.25।।


लोकनाथः O lord of the world, ऐरावतः Airavata, महागजः mighty elephant, तस्याः her, पुत्रः son, मनुजर्षभ O bull among men, अथ and, मातङ्गाः elephants, मातङ्ग्याः of Matangi, अपत्यम् offspring.

O bull among men Matangi gave birth to elephants.The mighty elephant Airavata who became the lord of the world was born to Iravati.
गोलाङ्गूलांश्च शार्दूली व्याघ्रांश्चाजनयत्सुतान्।

दिशागजांश्च काकुत्स्थ श्वेताप्यजनयत्सुतान्।।3.14.26।।


काकुत्स्थ O Kakutstha, शार्दूली Sarduli, गोलाङ्गूलांश्च playful roundbodied monkeys, व्याघ्रांश्च tigers, सुतान् sons, अजनयत् gave girth to, श्वेतापि and Sweta, दिशागजांश्च elephants of the eight quarters of the globe, सुतान् as sons, अजनयत् gave birth to.

O Rama, Sarduli gave birth to tigers and playful, roundbodied monkeys called Golangula and Sweta delivered elephants as sons for guarding the eight quarters.
ततो दुहितरौ राम सुरभिर्द्वेव्यजायत।

रोहिणीं नाम भद्रं ते गन्धर्वीं च यशस्स्विनीम्।।3.14.27।।


राम O Rama, ततः then, सुरभिः देवी the divine Surabhi, रोहिणीं नाम by name Rohini, यशस्स्विनीम् famed, गन्धर्वीं च Gandharvi too, दुहितरौ two daughters, अजायत gave birth to, ते भद्रम् be blessed.

Surabhi gave birth to Rohini and Gandharvi,the two famous daughters. May you be happy, Rama
रोहिण्यजनयद् गावो गन्धर्वी वाजिनः सुतान्।

सुरसाऽजनयन्नागान्राम कद्रूस्तु पन्नगान्।।3.14.28।।
 

राम Rama, रोहिणी Rohini, गाव: cows, अजनयत् procreated, गन्धर्वी Gandharvi, वाजिनः horses, सुतान् as chidren, सुरसा Surasa, नागान् cobras, कद्रूस्तु Kadru, पन्नगान् other serpents, अजनयत् procreated.

O Rama Rohini procreated cows, and Gandharvi, horses as offsprings. Surasa delivered cobras and Kadru, ordinary serpents.
मनुर्मनुष्यान् जनयद्राम पुत्रान् यशस्विनः।

ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्रांश्च मनुजर्षभ।।3.14.29।।


मनुजर्षभ O bull among men, राम Rama, मनु Manu, ब्राह्मणान् brahmins, क्षत्रियान् kshtriyas, वैश्यान् vaisyas, शूद्रांश्च and sudras , यशस्विनः illustrious, मनुष्यान् human beings, पुत्रान् sons, अजनयत् procreated.

O Rama, bull among men Manu procreated brahmins, kshatriyas, vaisyas and sudras all famed human beings.
सर्वान् पुण्यफलान्वृक्षाननलापि व्यजायत।

विनता च शुकीपौत्री कद्रूश्च सुरसास्वसा।।3.14.30।।


अनलापि Anala too, पुण्यफलान् sacred fruits, सर्वान् of several kinds, वृक्षान् trees, व्यजायत procreated, विनता च and Vinata, शुकीपौत्री granddaughter of Suki, कद्रूश्च from Kadhruva सुरसास्वसा sibling of Surasa.

Anala (wife of Kasyapa) procreated trees with sacred fruits. Vinata was the granddaughter of Suki, and Kahdruva and Surasa were her sisters.
कद्रूर्नागं सहस्रास्यं विजज्ञे धरणीधरम्।

द्वौ पुत्रौ विनतायास्तु गरुडोऽरुण एव च।।3.14.31।।


कद्रूः Kadhruva, सहस्रास्यम् thousandheaded, धरणीधरम् he which held the whole earth, नागम् serpent, विजज्ञे produced, विनतायास्तु of Vinata too, गरुडः Garuda, अरुण Aruna, एव च द्वौ two, पुत्रौ sons.

Kadhru produced a thousandhooded serpent(Adisesha) who held the whole earth on his head and Vinata, two sons, Garuda and Aruna.
तस्माज्जातोऽहमरुणात्सम्पातिस्तु ममाग्रजः।

जटायुरिति मां विद्धि श्येनीपुत्रमरिन्दम।।3.14.32।।


अरिन्दम O Subduer of enemies, अहम् I, तस्मात् from him, अरुणात् from Aruna, जातः was born, सम्पातिः Sampati, मम my, अग्रज: elder brother, श्येनीपुत्रम् son of Syeni, माम् me, जटायुरिति as Jatayu, विद्धि know.

I am born to Aruna and my elder brother is Sampati. O subduer of enemies, know me as Jatayu, son of Syeni.
सोऽहं वाससहायस्ते भविष्यामि यदीच्छसि।

इदं दुर्गं हि कान्तारं मृगराक्षस सेवितम्।।3.14.33।।

सीतां च तात रक्षिष्ये त्वयि याते सलक्ष्मणे।


सः अहम् that I am, इच्छसि यदि if you so desire, ते to you, वाससहायः guard, भविष्यामि I shall be, दुर्गम् difficult, इदं कान्तारम् this forest, मृगराक्षससेवितम् full of wild animals and demons, तात dear, सलक्ष्मणे with Lakshmana, त्वयि you, याते having gone, सीताम् Sita, रक्षिष्ये will protect.

If you so desire I will be helpful to you in guarding your hut. O dear, it is a difficult forest full of wild animals and demons. When you and Lakshmana are away I will protect Sita.
जटायुषं तं प्रतिपूज्य राघवो मुदा परिष्वज्य च सन्नतोऽभवत्।

पितुर्हि शुश्राव सखित्वमात्मवान् जटायुषा सङ्कथितं पुनः पुनः।।3.14.34।।


राघवः Rama, तं जटायुषम् to that Jatayu, प्रतिपूज्य having worshipped, मुदा with joy, परिष्वज्य च having embraced, सन्नतः bent down, अभवत् he became, आत्मवान् selfpossessed Rama, जटायुषा with Jatayu, पुनः पुनः again and again, सङ्कथितम् narrated, पितुः father's, सखित्वम् friendship, शुश्राव heard.

Rama worshipped Jatayu and bending down, embraced him. He heard from him again and again several events relating to Jatayu's friendship with his father.
स तत्र सीतां परिदाय मैथिलीं सहैव तेनातिबलेन पक्षिणा।

जगाम तां पञ्चवटीं सलक्ष्मणो रिपून्दिधक्षञ्छलभानि वानलः।।3.14.35।।


सः Rama, मैथिलीम् princess of Mithila, सीताम् Sita, परिदाय leaving the responsibility, सलक्ष्मणः with Lakshmana, अतिबलेन by very strong bird, तेन by that, पक्षिणासहैव with Jatayu, अनलः fire, शलभानिव like moths, रिपून् enemies, दिधक्षन् desirous of burning, तां पञ्चवटीम् that Panchavati, जगाम went.

Entresting the protection of Sita, the princess of Mithila, to that strong vulture, Jatayu, and accompanied by Lakshmana Rama went to Panchavati wishing to destroy the enemies like fire burning the moths.
इत्यार्षे श्रीमद्रामयणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे चतुर्दशस्सर्गः।।
Thus ends the fourteenth sarga of Aranyakanda of the holy Ramayana the first epic composed by sage Valmiki.