Sloka & Translation

[Sugriva sends another troop including Hanuaman, Nila, Angada and Jambavan in the southern direction]

ततः प्रस्थाप्य सुग्रीवस्तन्महद्वानरं बलम्।

दक्षिणां प्रेषयामास वानरानभिलक्षितान्।।4.41.1।।


सुग्रीवः Sugriva, महत् great, तत् that, वानरं बलम् monkey army, प्रस्थाप्य after despatching, ततः then, अभिलक्षितान् those recognised for excellence, वानरान् monkeys, दक्षिणाम् southern direction, प्रेषयामास sent forth.

Sugriva then sends in the southern direction another vanara army known for their excellence.
नील मग्निसुतं चैव हनुमन्तं च वानरम्।

पितामहसुतं चैव जाम्बवन्तं महाबलम्।।4.41.2।।

सुहोत्रं च शरारिं च शरगुल्मं तथैव च।

गजं गवाक्षं गवयं सुषेणमृषभं तथा।।4.41.3।।

मैन्दं च द्विविदं चैव विजयं गन्धमादनम्।

उल्कामुखमसङ्गं च हुताशनसुतावुभौ।।4.41.4।।

अङ्गदप्रमुखान्वीरान्वीर: कपिगणेश्वरः।

वेगविक्रमसम्पन्नान्सन्दिदेश विशेषवित्।।4.41.5।।


वीरः hero, विशेषवित् extraordinary, कपिगणेश्वरः leader of the monkey army, अग्निसुतम् son of the firegod, नीलम् Nila, वानरम् monkey, हनुमन्तं च and Hanumantha, पितामहसुतम् son of
Brahma, महाबलम् of formidable strength, जाम्बवन्तं Jambavanta चैव also, सुहोत्रं च Suhotra and also, शरारिं च Sarari and, तथैव च so also, शरगुल्मम् Saragulma, गजम् Gaja, गवाक्षम् Gavaksha, गवयम् Gavaya, सुषेणम् Sushena, तथा so also, वृषभम् Vrisabha, मैन्दं च Mainda and, द्विविदं चैव Dvivida also, विजयम् Vijaya, गन्धमादनम् Gandhamadana, उल्कामुखम् Ulkamukha, असङ्गं च Asanga, हुताशनसुत son of firegod, उभौ both, अङ्गदप्रमुखान् Angada, वेगविक्रमसम्पन्नान् those endowed with speed and valour, वीरान् heroes, सन्दिदेश delivered the message.

The extraordinary Sugriva commanded Nila, son of the firegod, Hanuman, the formidable, Jambavan, son of Brahma, Suhotra, Sarari, Saragulma, Gaja, Gavaksha, Gavaya, Sushena, Vrishabam, Mainda, Dvivida, Vijaya, Gandhamadana, the two sons of Firegod, Ulkamuka and Asanga including Angada, leader of the group, to proceed. All of them were endowed with speed and valour.
तेषामग्रेसरं चैव महाबलमथाङ्गदम्।

विधाय हरिवीराणामादिशद्दक्षिणां दिशम्।।4.41.6।।


अथ then, तेषाम् of them, हरिवीराणाम् of those monkeys, महाबलम् one of formidable strength, अङ्गदम् Angada, अग्रेसरम् leader, दक्षिणां दिशम् southern direction, आदिशत् ordered.

Then Sugriva ordered mighty Angada to lead the group of the heroic monkeys in the southern direction.
ये केचन समुद्देशास्तस्यां दिशि सुदुर्गमाः।

कपीशः कपिमुख्यानां स तेषां तानुदाहरत्।।4.41.7।।


तस्यां दिशि in that quarter, दुर्गमाः inaccessible, ये केचन those, समुद्देशाः spots, सः कपीशः the monkey king, कपिमुख्यानाम् to the chieftains of monkeys, तानुदाहरत् he gave an account.

Sugriva, the monkey king, explained to the monkey chiefs about the inaccessible places in the southern direction.
सहस्रशिरसं विन्ध्यं नानाद्रुमलतायुतम्।

नर्मदां च नदीं रम्यां महोरगनिषेविताम्।।4.41.8।।

ततो गोदावरीं रम्यां कृष्णवेणीं महानदीम्।

वरदां च महाभागां महोरगनिषेविताम्।।4.41.9।।

मेखलामुत्कलां चैव दशार्णनगराण्यपि।

आश्ववन्तीमवन्तीं च सर्वामेवानुपश्यत।।4.41.10।।


सहस्रशिरसम् of thousand peaks, नानाद्रुमलतायुतम् filled with several trees and creepers, विन्ध्यम् Vindhya, नर्मदां नदीं च and river Narmada, ततः then, रम्याम् delightful, गोदावरीम् Godavari, महानदीम् Mahanadi, कृष्णवेणीम् Krishnaveni, महाभागाम् Mahabhaga, महोरगनिषेविताम् inhabited by terrific serpents, वरदां च and Varada river, मेखलाम् river Mekhala, उत्कलां च एव Utkala also, दशार्णनगराण्यपि towns of Dasarna, आश्ववन्तीम् Asvavanti, अवन्तीम् Avanti, सर्वमेव all over, अनुपश्यत you may survey.

'Search for Sita all over Vindhya of a thousand peaks filled with several trees and creepers, and along the river Narmada. Then proceed to Godavari, lovely Krishnaveni, Mahanadi, Varada and Mahabhaga inhabited by terrific serpents.You may search Mekhala, Utkala and Dasarna cities, Asvavanti and Avanti countries also.
विदर्भानृषिकांश्चैव रम्यान्माहिषकानपि।

तथा वङ्गान्कलिङ्गांश्च कौशिकांश्च समन्ततः।।4.41.11।।

अन्वीक्ष्य दण्डकारण्यं सपर्वतनदीगुहाम्।

नदीं गोदावरीं चैव सर्वमेवानुपश्यत।।4.41.12।।

तथैवान्ध्रांश्च पुण्ड्रांश्च चोलान्पाण्ड्यांत्स केरलान्।


विदर्भान् in Vidarbha, ऋषिकांश्चैव and in Rishika, रम्यान् picturesque, माहिषकानपि country of Mahishaka, तथा so also, वङ्गकलिङ्गांश्च Vanga and Kalinga, समन्ततः all over, कौशिकांश्च Kausika, सपर्वतनदीगुहाम् in the mountains, river banks and caves, दण्डकारण्यम् in Dandaka
forest, अन्वीक्ष्य after searching for, गोदावरीं Godavari, नदीं river, चैव also, तथैव in the same way, आन्ध्रांश्च Andhra also, पुण्ड्रांश्च country Pundra even, चोलान् Chola, पाण्ड्यांत्स Pandya country, केरलान् Kerala, सर्वमेव all over, अनुपश्यत search.

'Look for Sita in the countries of Vidarbha and Rishika, in the picturesque country of Mashaka, Vanga and Kalinga and all over Kausika. Look for her in mountains caves and on river banks, in Dandaka forest, in Godavari, in Andhra also in Pundra, Chola and Pandya countries and all over Kerala.
अयोमुखश्च गन्तव्यः पर्वतो धातुमण्डितः।।4.41.13।।

विचित्रशिखर श्श्रीमांश्चित्रपुष्पितकाननः।

सचन्दनवनोद्देशो मार्गितव्यो महागिरिः।।4.41.14।।


धातुमण्डितः with ores, विचित्रशिखर wonderful peaks, श्रीमान् rich, चित्र पुष्पितकाननः a forest full of colourful flowers, अयोमुखः पर्वतः mount Ayomukha, गन्तव्यः should visit, सचन्दनवनोद्देशः of sandalwood forest, महागिरिः great mountain, मार्गितव्यः search.

'Look for Sita all over mount Ayomukha (known as Malaya), rich in ores. It has wonderful peaks. It looks colourful with the forest in bloom. This great mountain is full of sandalwood forest.
ततस्तामापगां दिव्यां प्रसन्नसलिलां शिवाम्।

तत्र द्रक्ष्यथ कावेरीं विहितामप्सरोगणैः।।4.41.15।।


ततः then, दिव्याम् wonderful, प्रसन्नसलिलां शिवाम् river with pure and sacred waters, अप्सरोगणैः celestial nymphs, विहिताम sport, ताम् that, कावेरीम् Cauvery, आपगाम् river, तत्र there, द्रक्ष्यथ you will see.

'Then you will see the sacred river Cauvery with pure and auspicious water, where celestial nymphs sport.
तस्यासीनं नगस्याग्रे मलयस्य महौजसम्।

द्रक्ष्यथाऽदित्यसङ्काशमगस्त्यमृषिसत्तमम्।।4.41.16।।


महौजसम् a person shining brightly, तस्य its, नगस्य mountain's, अग्रे on the top, आसीनम् seated, आदित्यसङ्काशम् like the Sun, ऋषिसत्तमम् a celebtated sage, अगस्त्यम् Agastya, द्रक्ष्यथ you find.

'Dwelling on the top of that Malaya mountain you will find celebrated sage Agastya, resplendent like the Sun.
ततस्तेनाभ्यनुज्ञाताः प्रसन्नेन महात्मना।

ताम्रपर्णीं ग्राहजुष्टां तरिष्यथ महानदीम्।।4.41.17।।


ततः then, प्रसन्नेन by the pleasing one, महात्मना by the great soul, तेन by him, अनुज्ञाताः permitted, अथ then, ग्राहजुष्टाम् inhabited by alligators, ताम्रपर्णीम् Tamraparni, महानदीम् great river, तरिष्यथ cross.

'You will then come cross the great river Tamraparni infested with alligators. Cross it with the permission of the sage pleased (with you).
सा चन्दनवनैर्दिव्यै प्रच्छन्ना द्वीपशालिनी।

कान्तेव युवति: कान्तां समुद्रमवगाहते।।4.41.18।।


दिव्यै: lovely, चन्दनवनैः with sandalwood forests, प्रच्छन्ना covered, द्वीपशालिनी with wonderful islands, सा that, युवति: young lady, कान्तां beloved, इव like, समुद्रम् ocean, अवगाहते reaches.

'With its wonderful islands covered with lovely sandalwood forests, the river mingles with the ocean just as a young beloved meets her lover.
ततो हेममयं दिव्यं मुक्तामणिविभूषितम्।

युक्तं कवाटं पाण्ड्यानां गता द्रक्ष्यथ वानराः।।4.41.19।।


वानरा: O monkeys, ततः then, युक्तम् fitted, हेममयम् full of gold, दिव्यम् endearing, मुक्तामणिविभूषितम् encrusted with pearls, पाण्ड्यानाम् Pandyas', कवाटम् gate, गताः you reach, द्रक्ष्यथ you will find.

'O monkeys leaving that river, you will find encrusted with pearls the wonderful golden gate of the city of Pandyas (modern Madurai).
ततस्समुद्रमासाद्य सम्प्रधार्यार्थनिश्चयम्।

अगस्त्येनान्तरे तत्र सागरे विनिवेशितः।।4.41.20।।

चित्रनानानगः श्रीमान्महेन्द्र: पर्वतोत्तमः।

जातरूपमयः श्रीमानवगाढो महार्णवम्।।4.41.21।।


ततः then, समुद्रम् ocean, आसाद्य after reaching, अर्थनिश्चयम् decision, सम्प्रधार्य after arriving at, अगस्त्येन by Agastya, तत्र there, सागरे in the sea, अन्तरे inside, विनिवेशितः set up, चित्रनानानगः filled with colourful trees, श्रीमान् rich, महेन्द्रः Mahendra, पर्वतोत्तमः best of mountains, जातरूपमयः full of gold, श्रीमान् rich, महार्णवम् great sea, अवगाढः immersed into.

'Then on reaching the sea shore, decide the course of action. Sage Agastya has set up (between the moat of the city and and the sea) a glorious golden mountain Mahendra. Filled with colourful trees, it stretches into the sea.
नानाविधैर्नगै स्सर्वैलताभिश्चोपशोभितम्।

देवर्षियक्षप्रवरैरप्सरोभिश्च सेवितम्।।4.41.22।।

सिद्धचारणसङ्घैश्च प्रकीर्णं समनोरमम्।

तमुपैति सहस्राक्षः सदा पर्वसु पर्वसु।।4.41.23।।


नानाविधैः with different kinds of, सर्वैः by all, नगैः with trees, लताभिश्च even with vines, उपशोभितम् delightful, देवर्षियक्षप्रवरैः with gods, sages, yakshas, अप्सरोभिश्च and also with celestial nymphs, सेवितम् inhabited by, सिद्धचारणसङ्घैश्च with siddhas, charanas, प्रकीर्णम्
scattered about, सुमनोरमम् very enchanting, तम् him, सहस्राक्षः thousandeyed Mahendra, पर्वसु पर्वसु on all full and new Moon days, सदा always, उपैति keeps coming.

'That mountain with several kinds of colourful trees and vines is frequented by gods, sages and prominent yakshas like siddhas and charanas. It is exceedingly delightful and even the thousandeyed Indra keeps visiting this place on full and new Moon days.
द्वीपस्तस्यापरे पारे शतयोजनमायतः।

अगम्यो मानुषैर्दीप्तस्तं मार्गध्वं समन्ततः।।4.41.24।।


तस्य its, अपरे पारे on the other side, शतयोजनमायतः stretched over a distance of a hundred yojanas, मानुषैः for human beings, अगम्यः inaccessible, दीप्तः glittering, द्वीपः island, तम् that place, समन्ततः all over there, मार्गध्वम् explore.

'Beyond this, on the other side of the sea stretching over an area of a hundred yojanas is an island difficult to reach for humans. Which you may explore.
तत्र सर्वात्मना सीता मार्गितव्या विशेषतः।

स हि देशस्तु वध्यस्य रावणस्य दुरात्मनः।।4.41.25।।

राक्षसाधिपतेर्वासस्सहस्राक्षसमद्युतेः।


तत्र सीता there Sita, विशेषतः specially there, सर्वात्मना by all, मार्गितव्या search for, सः that, देशः region, वध्यस्य who deserves to be killed, दुरात्मनः of the evilminded, राक्षसाधिपतेः of the lord of demons, सहस्राक्षसमद्युतेः equal to thousandeyed Indra in radiance, रावणस्य Ravana's, वासः abode.

दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी।।4.41.26।।

अङ्गारकेति विख्याता छायामाकृष्य भोजिनी।


तस्य of that, समुद्रस्य of the sea, मध्ये in the midst, छायाम् shadow, आकृष्य after catching, भोजिनी she swallows, अङ्गारकेति Angaraka by name, विख्याता famous, राक्षसी ogress.

'In the midst of the southern sea is a famous ogress, Angaraka (also Simhika) by name who swallows humans by capturing them even by their shadows.
एवं निस्संशयान्कृत्वा संशयान्नष्टसंशयाः।।4.41.27।।

मृगयध्वं नरेन्द्रस्य पत्नीममिततेजसः।


एवम् in that way, संशयान् doubts, निस्संशयान् making sure, कृत्वा after making, नष्टसंशयाः without any doubt, अमिततेजसः of the very effulgent, नरेन्द्रस्य king's, पत्नीम् wife, मृगयध्वम् look for.

'In this way make sure wherever you have a doubt (of Sita's presence) and proceed to look for the consort of Rama, king of limitless lustre.
तमतिक्रम्य लक्ष्मीवान्समुद्रे शतयोजने।।4.41.28।।

गिरिः पुष्पितको नाम सिद्धचारणसेवितः।


तम् that island, अतिक्रम्य after crossing, शतयोजने a hundred yojanas, समुद्रे in the sea, लक्ष्मीवान् prosperous island, सिद्धचरणसेवितः inhabited by siddhas and charanas, पुष्पितकोनाम named Pushpithaka, गिरिः mountain.

चन्द्रसूर्यांशुसङ्काशस्सागराम्बुसमावृतः।।4.41.29।।

भ्राजते विपुलैश्शृङ्गैरम्बरं विलिखन्निव।


चन्द्रसूर्यांशुसङ्काशः bright like the radiance of Sun and Moon, सागराम्बुसमाश्रयः surrounded by seawater, अम्बरम् sky, विपुलैः with extended, शृङ्गैः with the peaks, विलिखन्निव as if scratching, भ्राजते shines.

'It looks bright, spreading its radiance like the Sun and Moon. It is surrounded by the sea. Its peaks appear as though scratching the sky.
तस्यैकं काञ्चनं शृङ्गं सेवतेऽयं दिवाकरः।।4.41.30।।

श्वेतं राजतमेकं च सेवतेऽयं निशाकरः।

न तं कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः।।4.41.31।।


तस्य its, एकम् one, शृङ्गम् peak, काञ्चनम् is golden, यम् which, दिवाकरः Sun, सेवते resorts to, एकम् one, श्वेतम् white one, राजतम् silver, अयं this, निशाकरः Moon, सेवते resorts, तम् him, कृतघ्नाः ungrateful, न पश्यन्ति cannot see, नृशंसाः the mean, न not, नास्तिकाः unbelievers, न not.

'The Sun resorts to its golden peak. The Moon rests over its silver peak. Neither the ungrateful, nor the mean nor the unbelievers can behold this (phenomenon).
प्रणम्य शिरसा शैलं तं विमार्गत वानराः।

तमतिक्रम्य दुर्धर्ष स्सूर्यवान्नाम पर्वतः।।4.41.32।।

अध्वना दुर्विगाहेन योजनानि चतुर्दश।


वानराः O monkeys, तं शैलम् that mountain, शिरसा bowing down your head, विमार्गत search, दुर्धर्ष: unassailable, तम् that, अतिक्रम्य beyond this, दुर्विगाहेन by a difficult one, अध्वना travelling, चतुर्दश योजनानि fourteen yojanas, सूर्यवान्नाम called Suryavanam, पर्वतः mountain.

'O monkeys bowing down to that mountain, proceed in search of Sita. O unassailable vanaras, beyond this mountain is another called Suryavan. It is at a distance of fourteen yojanas and it is difficult to cover that distance.
ततस्तमप्यतिक्रम्य वैद्युतो नाम पर्वतः।।4.41.33।

सर्वकामफलैर्वृक्षै स्सर्वकालमनोहरैः।


ततः then, तमपि even the mountain, अतिक्रम्य going beyond, सर्वकामफलैः with those yielding wishfulfilling fruits, सर्वकालमनोहरैः delightful in all seasons, वृक्षैः with trees, वैद्युतोनाम named Vaidyuta, पर्वतः mountain.

'Beyond that mountain lies Vaidyuta, a hill with trees yielding lovely fruits in all seasons which can satisfy all desires.
तत्र भुक्त्वा वरार्हाणि मूलानि च फलानि च।।4.41.34।।

मधूनि पीत्वा मुख्यानि परं गच्छत वानराः।


वानराः O monkeys, तत्र there, वारार्हाणि choicest, मूलानि च roots and, फलानि च fruits, भूक्त्वा after eating, मुख्यानि best of, मधूनि honey, पीत्वा on drinking, परम् further, गच्छत go.

'O monkeys eat your cherlshed roots and fruits and drink the best of honey there and proceed further.
तत्र नेत्रमनःकान्तः कुञ्जरो नाम पर्वतः।।4.41.35।।

अगस्त्यभवनं यत्र निर्मितं विश्वकर्मणा।


तत्र there, नेत्र मनःकान्तः pleasing to the eye and heart, कुञ्जरो नाम called Kunjara, पर्वतः mountain,यत्र there,विश्वकर्मणा by Visvakarma,अगस्त्यभवनम् home of Agastya, निर्मितम् is built.

'There you will find a mountain called Kunjara pleasing to the eye and pleasing to the heart. That is the hermitage of Agastya built by Visvakarma.
तत्र योजनविस्तारमुच्छ्रितं दशयोजनम्।।4.41.36।।

शरणं काञ्चनं दिव्यं नानारत्नविभूषितम्।


तत्र there, योजनविस्तारम् a yojana in breadth, दशयोजनम् ten yojanas, उच्छ्रितम् tall, दिव्यम् wonderful, नानारत्नविभूषितम् adorned with many gems, काञ्चनम् gold, शरणम् dwelling.

'The hermitage of Agastya is one yojana in breadth and ten yojanas in height. It is wonderful, built of gold and adorned with many gems.
तत्र भोगवती नाम सर्पाणामालयः पुरी।।4.41.37।।

विशालकक्ष्या दुर्धर्षा सर्वतः परिरक्षिता।

रक्षिता पन्नगैर्घोरैस्तीक्ष्णदष्ट्रैरैर्महाविषैः।।4.41.38।।

सर्पराजो महाप्राज्ञो यस्यां वसति वासुकिः।


तत्र there, विशालकक्ष्या a place with broad corridors, दुर्धर्षा an unassailable place, सर्वतः everywhere, परिरक्षिता protected, घोरैः by dreadful ones, तीक्ष्णं दष्ट्रै with sharp fangs, महाविषैः with highly poisonous ones, पन्नगैः with serpent, रक्षिता protected, सर्पाणाम् of serpents, आलयः abode, भोगवती नाम named Bhogavati, पुरी city, यस्याम् in it, सर्पराजः serpent king, महाप्राज्ञो very wise, वासुकिः Vasuki, वसति resides.

'There on that mountain (Kunjara) stands a city called Bhogavati, which is the abode of serpents. It has wide corridors. Guarded on all sides, it is unassailable since it is protected by venomous serpents with sharp fangs. The wise serpent king Vasuki resides there. (Bhogavati is the replica of the city of the same name in Patala, the sixth subterranean region)
निर्याय मार्गितव्या च सा च भोगवती पुरी।।4.41.39।।

तत्र चानन्तरा देशा ये केचन सुसम्वृताः।


सा that, भोगवती पुरी city of Bhogavati, मार्गितव्या search, निर्याय after coming out, तत्र there, सुसम्वृताः well covered, ये केचन those as may be, अनन्तरा देशाः hidden locations

'Emerging from this city of Bhogavati, search all possible hidden places.
तं च देशमतिक्रम्य महानृषभसंस्थितः।।4.41.40।।

सर्वरत्नमयः श्रीमान् ऋषभो नाम पर्वतः।


तं देशम् that place, अतिक्रम्य after crossing, ऋषभसंस्थितः of the size of a bull, सर्वरत्नमयः filled with all gems, श्रीमान् rich, ऋषभोनाम named Rishaba, महान् huge, पर्वतःmountain

'With this place passed, you will see a huge mountain named Rishaba of the size of a bull filled with all gems.
गोशीर्षकं पद्मकं च हरिश्यामं च चन्दनम्।।4.41.41।।

दिव्यमुत्पद्यते यत्र तच्चैवाग्निसमप्रभम्।


यत्र in that place, गोशीर्षकम् gorochana, पद्मकं च padmaka, हरिश्यामं च greenish black, चन्दनम् sandal, अग्निसमप्रभम् bright red like fire, दिव्यम् amazing, तच्चैव that itself, उत्पद्यते grows

'There grow sandal trees of amazing colours like that of gorochana, padmaka (like lotus), greenish black and red as fire.
न तु तच्चन्दनं दृष्टवा स्प्रष्टव्यं च कदाचन।।4.41.42।।

रोहिता नाम गन्धर्वा घोरा रक्षन्ति तद्वनम्।


तत् then, चन्दनम् sandal, दृष्टवा seeing, कदाचन ever, न स्प्रष्टव्यं तु do not touch, घोरां dreadful, तत् वनम् that forest, रोहिता: नाम named Rohita, गन्धर्वाः gandharva, रक्षन्ति protect.

'Never touch when you see the sandal trees, for they are guarded by dreadful gandharvas named Rohitas.
तत्र गन्धर्वपतयः पञ्च सूर्यसमप्रभाः।।4.41.43।।

शैलूषो ग्रामणी श्शिग्रु श्शुभ्रो बभ्रुस्तथैव च।

रविसोमाग्निवपुषां निवासः पुण्यकर्मणाम्।।4.41.44।।


तत्र there, शैलूषः Sailusha, ग्रामणीः Gramani, शिग्रु Sigru, शुभ्र: Subhra, तथैव so also, बभ्रुः Babhru, सूर्यसमप्रभाः with the Sun's radiance, पञ्च five, गन्धर्वपतयः Gandharva kings, रविसोमाग्निवपुषाम् with radiance like the Sun, Moon and Fire, पुण्यकर्मणाम् of those who have done meritorious deeds, निवासः dwelling.

'Five ghandharva kings named Sailusha, Gramani, Sigru, Subhra and Babhru who have the radiance like the Sun reside there. It is the abode of those who have done meritorious deeds.They glow like Sun, Moon and Fire.
अन्ते पृथिव्या दुर्धर्षास्तत्र स्वर्गजितः स्थिताः।

ततः परं न वस्सेव्यः पितृलोक स्सुदारुणः।।4.41.45।।


ततः then, पृथिव्याः the earth, अन्ते at the end, दुर्धर्षाः unassailable, स्वर्गजितः those who had conquered heaven, स्थिताः stay in, ततःपरम् beyond that place, सुदारुणः dreadful, पितृलोकः world of the deceased ancestors, वः for you, सेव्यः possible to enter, नः not.

'The divine people who have earned a place in heaven stay there at the end of their life on earth. Beyond, lies the dreadful world of deceased ancestors. It is not possible for you to enter that place.
राजधानी यमस्यैषा कष्टेन तमसा वृता।

एतावदेव युष्माभिर्वीरा वानरपुङ्गवाः।।4.41.46।।

शक्यं विचेतुं गन्तुं वा नातो गतिमतां गतिः।


वीरा: वानरपुङ्गवाः heroic monkeys, एषा that is, यमस्य राजधानी capital of Yama, कष्टेन with pitch, तमसा darkness, आवृता covered, युष्माभिः by you folks, एतावदेव till there only, विचेतुम् to search, गन्तुं वा or to go, शक्यम् possible, अतः beyond this place, गतिमताम् for those who advance, गतिः path, न not.

'O heroic monkeys that is the capital of Yama (god of death) covered with pitch darkness. You can go till that place. Beyond, there is no access for the earthlings.
सर्वमेतत्समालोक्य यच्चान्यदपि दृश्यते।।4.41.47।।

गतिं विदित्वा वैदेह्या स्सन्निवर्तितुमर्हथ।


एतत् this, सर्वम् all over, अन्यत् other, यच्च whatever, दृश्यते you can see, समालोक्य after ransacking, वैदेह्याः Vaidehi's, गतिम् whereabouts, विदित्वा after knowing, सन्निवर्तितुम् to return, अर्हथ you will.

'Ransack this and all other places you can see. You should search for the whereabouts of Vaidehi before you return.
यस्तु मासान्निवृत्तोऽग्रे दृष्टा सीतेति वक्ष्यति।।4.41.48।।

मत्तुल्यविभवो भोगै स्सुखं स विहरिष्यति।


यः whoever, मासात् by one month, अग्रे before, निवृत्तः returns, सीता Sita, दृष्टा is seen, इति thus, वक्ष्यति tells me, सः he, मत्तुल्यविभवः he will be as rich as I am, भोगैः in luxury, सुखम् happily, विहरिष्यति will enjoy.

'He who returns in a month to announce Sita has been found will spend his life in luxury with as much prosperity as I do have.
ततः प्रियतरो नास्ति मम प्राणाद्विशेषतः।।4.41.49।।

कृतापराधो बहुशो मम बन्धुर्भविष्यति।


ततः then, प्रियतरः dear, मम to me, प्राणात् more than life, विशेषतः specially, बहुशः by all means, कृतापराधः even if he has made a mistake, मम to me, बन्धुः dear and close, भविष्यति will be.

'None will be dearer to me than he. Even if he has made a mistake, he will be to me dear and near.
अमितबलपराक्रमा भवन्तो

विपुलगुणेषु कुलेषु च प्रसूताः।

मनुजपतिसुतां यथा लभध्वं

तदधिगुणं पुरुषार्थमारभध्वम्।।4.41.50।।


भवन्तः all of you, अमितबलपराक्रमाः immeasurably mighty and powerful, विपुलगुणेषु with many virtues, कुलेषु in families, प्रसूताः you are born, मनुजपतिसुताम् daughter of the king, यथा in whatever way, लभध्वम् you find, तदधिगुणम् possesing meritorious quality, पुरुषार्थम् righteous pursuit, आरभध्वम् you may begin.

(Note:The Vindhya range and the several rivers mentioned here are not south of Kishkinda.The inconsistency is irreconcilable. Candidly speaking the geographical description is not at all factual. Some interpolator in the north (Kurukshetra as central region) has committed several anachronous inconsistencies betraying his ignorance of geography.)
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्दाकाण्डे एकचत्वारिंशस्सर्गः।।
Thus ends the fortyfirst sarga in Kishkindakanda of the first epic, the Holy Ramayana composed by sage Valmiki.