Sloka & Translation

[Sampati's revelation to sage Nishakara about his burnt wings.]

tatastaddāruṇaṅ karma duṣkaraṅ sahasātkṛtam.

ācacakṣē munēssarvaṅ sūryānugamanaṅ tathā৷৷4.61.1৷৷


tataḥ then, sahasā rashly, kṛtam done, duṣkaram impetuous, dāruṇam arrogant, tat karma that deed, tadā then, sūryānugamanam following the Sun, sarvam everything, munēḥ to the sage, ācacakṣē I revealed.

'Then I revealed everything to the sage,including the arrogant, impetuous action of rashly following the Sun (for challenging Indra).
bhagavanvraṇayuktatvāllajjayā vyākulēndriyaḥ.

pariśrāntō na śaknōmi vacanaṅ paribhāṣitum৷৷4.61.2৷৷


bhagavan O revered sage!, vraṇayuktatvāt body being wounded, lajjayā ca due to shame, vyākulēndriyaḥ with senses disturbed, pariśrāntaḥ exhausted, vacanam these words, paribhāṣitum to express, na śaknōmi I am not able to do.

'O revered sage! I am exhausted and my senses are depressed. I am ashamed of myself. My body is wounded. Therefore I am not able to reply.
ahaṅ caiva jaṭāyuśca saṅgharṣāddharpamōhitau.

ākāśaṅ patitau vīrau jijñāsantau parākramam৷৷4.61.3৷৷


ahaṅ caiva I also, jaṭāyuśca Jatayu also, darpamōhitau deluded by pride, parākramam valour, vīrau two heroes, jijñāsantau with the intention of knowing, saṅgharṣāt challenging each other, dūrāt from far, ākāśam sky, patitau we flew.

'Deluded by pride, I and my brother Jatayu challenging each other to test our relative strength flew far into the sky.
kailāsaśikharē baddhvā munīnāmagrataḥ paṇam.

ravissyādanuyātavyō yāvadastaṅ mahāgirim৷৷4.61.4৷৷


kailāsaśikharē on the peak of Kailasa, munīnām of sages, agrataḥ in their presence, mahāgirim great mountain, astaṅ yāvat till the setting, raviḥ Sun, anuyātavyaḥ follow, syāt be, paṇam bet, baddhvā made.

'Both of us made a bet on the peak of mount Kailasa in the presence of sages to follow the Sun-god until he sets on the western mountain.
athā.vāṅ yugapatprāptāvapaśyāva mahītalē.

rathacakrapramāṇāni nagarāṇi pṛthakpṛthak৷৷4.61.5৷৷


atha and then, āvām both of us, yugapat simultaneously, prāptau both reaching, mahītalē on the land, rathacakrapramāṇāni the size of chariot wheels, nagarāṇi cities, pṛthak pṛthak one after another, apaśyāva we both saw.

kvacidvāditraghōṣāṅśca brahmaghōṣāṅśca śuśruvaḥ.

gāyantīścāṅganā bahvīḥ paśyāvō raktavāsasaḥ৷৷4.61.6৷৷


kvacit at some places, vāditraghōṣāṅśca sounds of musical instruments, brahmaghōṣāṅśca sounds of Vedic chanting, śuśruvaḥ we heard, gāyantī: ladies singing, raktavāsasa: clothed in red garments, bahvīḥ many, aṅganāḥ women, paśyāvaḥ we both saw.

'We heard at some places sounds of musical instruments, sounds of Vedic chanting, and many lovely young women dressed in red-singing.
tūrṇamutpatya cākāśamādityapathamāśritau.

āvāmālōkayāvastadvanaṅ śādvalasannibham৷৷4.61.7৷৷


ākāśam sky, tūrṇam quickly, utpatya flying, ādityapadam Sun's path, āśritau we reached, āvām we both, tat vanam that forest, śādvalasannibham like a lawn of grass, ālōkayāvaḥ we saw.

'We flew quickly into the sky and reached the path of the Sun and looked down at the forest which looked like a green lawn.
upalairiva sañchannā dṛśyatē bhūśśilōccayaiḥ.

āpagābhiśca saṅvītā sūtrairiva vasundharā৷৷4.61.8৷৷


bhūḥ land, śilōccayaiḥ with tall mountains, upalaiḥ with pebbles, sañchannā iva as though it is covered, dṛśyatē looked, āpagābhiḥ by rivers, vasundharā land, sūtraiḥ with threads, saṅvītā iva as if entwined.

'The earth filled with lofty mountains appeared as if it is covered with pebbles. Surrounded by rivers meandering, it looked as though it was entwined with threads.
himavāṅścaiva vindhyaśca mēruśca sumahānnagaḥ.

bhūtalē samprakāśantē nāgā iva jalāśayē৷৷4.61.9৷৷


himavāṅścaiva even Himalaya , vindhyaśca Vindhya mountain also, sumahānnagaḥ towering mountains, mēruśca Mount Meru also, bhūtalē on the surface of the earth, jalāśayē in a pond, nāgā iva like elephants, samprakāśantē shining.

'The mountains of the earth, Himavan and Vindhya and the great Meru looked like huge elephants in a huge pond.
tīvrassvēdaśca khēdaśca bhayaṅ cāsīttadā৷৷vayōḥ.

samāviśati mōhaśca tamō mūrchā ca dāruṇā৷৷4.61.10৷৷


tadā then, āvayōḥ for both of us, tīvraḥ intense, svēdaśca sweat, khēdaśca pain, bhayaṅ ca and fear, āsīt made its appearance, mōhaḥ confusion, dāruṇā terrific, mūrchā ca and stupor, samāviśati led to.

'Much sweat, pain and fear generated in us while we went on and up. This led to terrific confusion and stupor.
na digvijñāyatē yāmyā nāgnēyī na ca vāruṇī.

yugāntē niyatō lōkō hatō dagdha ivāgninā৷৷4.61.11৷৷


yāmyā dik southern direction, na ca jñāyatē also was not known, āgnēyī south east, na or, vāruṇī west, na or, lōkaḥ world, yugāntē at the end of yuga, agninā by fire of dissolution, dagdhaḥ burnt, hata iva consumed, niyataḥ set by an order.

'I did not know which the southern direction was or the southeast or the west. It looked as if the world had been consumed by fire and dissolved, as if it was the end of the yuga.
manaśca mē hataṅ bhūyassannivartyatu saṅśrayam.

yatnēna mahatā hyasminpunassandhāya cakṣuṣī৷৷4.61.12৷৷

yatnēna mahatā bhūyō bhāskaraḥ pratilōkitaḥ.

tulyaḥ pṛthvīpramāṇēna bhāskaraḥ pratibhāti nau৷৷4.61.13৷৷


mē my, manaḥ mind, hatam disturbed, cakṣuṣī eyes, saṅśrayam a resort, prāpya became, mahatā with great, yatnēna with effort, asmin in this, manaḥ mind, cakṣuṣī both my eyes, sandhāya by fixing, bhūyaḥ again, mahatā yatnēna with great effort, bhāskaraḥ Sun, pratilōkitaḥ was seen, bhāskaraḥ Sun, pṛthvīpramāṇēna with the measurement of earth, tulyaḥ equal, nau to us, pratibhāti appeared.

'My mind was disturbed and I turned my attention from the object. Once again I
focused my attention (on the Sun) and could see the Sun-god with great effort. The Sun appeared to us equal in size to earth.
jaṭāyurmāmanāpṛcchya nipapāta mahīṅ tataḥ.

taṅ dṛṣṭvā tūrṇamākāśādātmānaṅ muktavānaham৷৷4.61.14৷৷


jaṭāyuḥ Jatayu, mām to me, anāpṛcchya without taking leave, mahīm to the earth, nipapāta fell down, tataḥ then, aham I, tam him, dṛṣṭvā after seeing, tūrṇam quickly, ātmānam myself, ākāśāt from the sky, muktavān came down.

'Without taking leave of me Jatayu descended down to the earth. Seeing that, I also followed him down quickly from the sky.
pakṣābhyāṅ ca mayā guptō jaṭāyurna pradahyatē.

pramādāttatra nirdagdhaḥ patanvāyupathādaham৷৷4.61.15৷৷


mayā by me, pakṣābhyām with wings, guptaḥ protected, jaṭāyuḥ Jatayu, na pradahyatē was not burnt, tatra there, pramādāt miserably, vāyupathāt from the path of the wind, patan while falling down, aham I, nirdagdhaḥ got burnt.

'I protected Jatayu with my wings so that he was not burnt. I, however, got burnt miserably and fell down from the aerial region.
āśaṅkē taṅ nipatitaṅ janasthānē jaṭāyuṣam.

ahaṅ tu patitō vindhyē dagdhapakṣō jaḍīkṛtaḥ৷৷4.61.16৷৷


taṅ jaṭāyuṣam that Jatayu, janasthānē at Janasthana, nipatitam fell down, āśaṅkē I guess, ahaṅ tu but I, dagdhapakṣaḥ with burnt wings, jaḍīkṛtaḥ devoid of consciousness, vindhyē on Vindhya, patitaḥ fell.

'I thought Jatayu had fallen down somewhere at Janasthana, but I fell on Vindhya, wings burnt, in an unconscious state.
rājyēna hīnō bhrātrā ca pakṣābhyāṅ vikramēṇa ca.

sarvathā martumēvēcchanpatiṣyē śikharādgīrēḥ৷৷4.61.17৷৷


rājyēna with kingdom, bhratrā ca and brother also, pakṣābhyām my wings, vikramēṇa ca and my strength, hīnaḥ devoid, sarvathā by all means, martumēva to die, icchan while desiring, girēḥ from the mountain, śikharāt from the peak, patiṣyē I shall fall down.

'Bereft of my kingdom, my brother and my wings, and having lost my strength I desire to fall down from the mountain top and die.'
ityārṣē śrīmadrāmāyaṇē valmīkīya ādikāvyē kiṣkindhākāṇḍē ēkaṣaṣṭitamassargaḥ৷৷
Thus ends the sixtyfirst sarga in Kishkindakanda of the first epic, the Holy Ramayana composed by sage Valmiki.