Sloka & Translation

[Description of Hanuman's glory]

anēkaśatasāhasrīṅ viṣaṇṇāṅ harivāhinīm.

jāmbavānsamudīkṣyaivaṅ hanūmantamathābravīt৷৷4.66.1৷৷


jāmbavān Jambavan, viṣaṇṇām worried, anēkaśatasāhasrīm several hundred thousands, harivāhinīm army of monkeys, samudīkṣya observed, atha then, hanūmantam to Hanuman, ēvam this way, abravīt said.

Then Jambavan observed the worries of several hundred thousands of the monkey army and said to Hanuman:
vīra! vānaralōkasya sarvaśāstravidāṅ vara.

tūṣṇīmēkāntamāśritya hanūmankiṅ na jalpasi৷৷4.66.2৷৷


vānaralōkasya in the world of monkeys, vīra hero, sarvaśāstravidām among the knowledgeable in all sastras, vara choicest one, hanūmān Hanuman, tūṣṇīm quietly, ēkāntam solitude, āśritya remaining, kim why, na jalpasi you are not speaking.

'O Hanuman! you are the choicest one among many scholars well-versed in all sastras. Why do you sit alone? Why do you not speak?
hanūmanharirājasya sugrīvasya samō hyasi.

rāmalakṣmaṇayōścāpi tējasā ca balēna ca৷৷4.66.3৷৷


hanūman Hanuman, tējasā ca with brilliance, balēna ca and in strength, harirājasya monkey king's, sugrīvasya Sugriva's, rāmalakṣmaṇayōścāpi with Rama and Lakshmana also, samaḥ equal, asi hi you are.

'Hanuman! you are equal to the king of monkeys and also Rama and Lakshmana in brilliance and strength.
ariṣṭanēminaḥ putrō vainatēyō mahābalaḥ.

garutmāniti vikhyāta uttamassarvapakṣiṇām৷৷4.66.4৷৷


ariṣṭanēminaḥ Arishtanemi's, putraḥ son, sarvapakṣiṇām among all birds, uttamaḥ greatest, vainatēyaḥ Vainateya's, mahābalaḥ very powerful, garutmān iti Garuthman as such, vikhyātaḥ very famous.

'You are the son of Arishtanemi (sage Kasyapa) and Vinata, and your guru-like (elder brother) is Garuda, the greatest among birds. He is powerful and and famous.
bahuśō hi mayā dṛṣṭaḥ sāgarē sa mahābalaḥ.

bhujaṅgānuddharanpakṣī mahāvēgō mahāyaśāḥ৷৷4.66.5৷৷


mahābalaḥ very powerful, mahāvēgaḥ very swift, mahāyaśāḥ very famous, saḥ that, pakṣī bird, sāgarē ocean, bhujaṅgān serpents, uddharan while snatching, mayā by me, bahuśaḥ many times, dṛṣṭaḥ hi is seen.

'Garuda is very powerful, swift, and famous. I have seen him snatching serpents from the ocean many times.
pakṣayōryadbalaṅ tasya tāvadbhujabalaṅ tava.

vikramaścāpi vēgaśca na tē tēnāvahīyatē৷৷4.66.6৷৷


tasya his, pakṣayōḥ of the wings, yat such, balam strength, tava your, bhujabalam the strength of your shoulders, tāvat so much, tē your, vikramaścāpi also courage, vēgaśca speed, tēna with him, na apahīyatē no less.

'The strength of your shoulders is equal to that of his (Garuda's) wings. Your speed and valour are no less.
balaṅ buddhiśca tējaśca sattvaṅ ca haripuṅgava!.

viśiṣṭaṅ sarvabhūtēṣu kimātmānaṅ na budhyasē৷৷4.66.7৷৷


haripuṅgava leader of the monkeys, balam strength, buddhiśca wisdom, tējaśca brilliance, sattvam valour, sarvabhūtēṣu of all beings, viśiṣṭam superior, ātmānam your self, kim why, na budhyasē do you not know that.

'O leader of the monkeys! you are superior in strength, wisdom, brilliance and valour to all beings. Why do you not realise your own strength?
apsarāpsarasāṅ śrēṣṭhā vikhyātā puñjikasthalā.

añjanēti parikhyātā patnī kēsariṇō harēḥ৷৷4.66.8৷৷


puñjikasthalā Punjikasthala, apsarasām among apsarasas, śrēṣṭhā eminent, vikhyātā famous, añjanēti by name Anjana, parikhyātā well-known as, apsarā: apsara, harēḥ monkeys, kēsariṇaḥ Kesari, patnī wife.

vikhyātā triṣu lōkēṣu rūpēṇāpratimā bhuvi.

abhiśāpādabhūttāta vānarī kāmarūpiṇī৷৷4.66.9৷৷


tāta dear, rūpēṇa in appearance, apratimā peerless, triṣu among three, lōkēṣu in worlds, vikhyātā famous, abhiśāpāt by a curse, bhuvi on the land, kāmarūpiṇī lovely one, who can change form at her will, vānarī monkey, abhūt she was.

'O dear! she was famous in the three worlds, peerless in beauty and could change form at her free will. She was born of a monkey on this land by dint of a curse.
duhitā vānarēndrasya kuñjarasya mahātmanaḥ.

mānuṣaṅ vigrahaṅ kṛtvā rūpayauvanaśālinī৷৷4.66.10৷৷

vicitramālyābharaṇā mahārhakṣaumavāsinī.

acaratparvatasyāgrē prāvṛḍambudasannibhē৷৷4.66.11৷৷


vānarēndrasya of the king of monkeys, mahātmanaḥ of the great, kuñjarasya Kunjara's, duhitā daughter, rūpayauvanaśālinī young and beautiful, mānuṣam human, vigraham form, kṛtvā took, vicitramālyābharaṇā decked in wonderful garlands and ornaments, mahārhakṣaumavāsinī wearing rich silk clothes, prāvṛḍambudasannibhē looking like the proud rain-cloud, parvatasya agrē on top of the mountain, acarat she was wandering.

'She was the daughter of a great king of monkeys called Kunjara. That young and beautiful lady had assumed a lustrous human form decked with wonderful garlands, ornaments and silk clothes and was roving on top of the mountain which appeared like a proud rain-cloud.
tasyā vastraṅ viśālākṣyāḥ pītaṅ raktadaśaṅ śubham.

sthitāyāḥ parvatasyāgrē mārutō.paharacchanaiḥ৷৷4.66.12৷৷


parvatasya mountain's, agrē on top, sthitāyāḥ stationed, viśālākṣyāḥ of large-eyed lady, tasyāḥ her, pītaṅ raktadaśam yellow with red border, śubham auspicious, vastram garment, mārutaḥ Wind-god, śanaiḥ gently, apāharat let it fly away.

'While the large-eyed lady was stationed on the mountain top, the Wind-god gently let her auspicious yellow garment with red border fly away.
sa dadarśa tatastasyā vṛttāvūrū susaṅhatau.

stanau ca pīnau sahitau sujātaṅ cāru cānanam৷৷4.66.13৷৷


tataḥ then, saḥ he, tasyāḥ her, vṛttau curved, susaṅhatau both well-set, ūrū both thighs, pīnau plump, sahitau together, stanau ca two breasts, sujātam very beautiful, cāru pleasing, ānanaṅ ca face, dadarśa saw.

'Then he (Wind-god) saw her curved, well-set thighs, her beautiful plump breasts and her lovely pleasing face.
tāṅ viśālāyataśrōṇīṅ tanumadhyāṅ yaśasvinīm.

dṛṣṭavaiva śubhasarvāṅgīṅ pavanaḥ kāmamōhitaḥ৷৷4.66.14৷৷


viśālāyataśrōṇīm a lady of broad hips, tanumadhyām slender waist, yaśasvinīm famed one, śubhasarvāṅgīm a lady of beautiful limbs, tām her, dṛṣṭvaiva on seeing, pavanaḥ Wind-god, kāmamōhitaḥ was infatuated.

'On seeing the broad hips, slender waist and beautiful limbs of that famous lady the Wind-god was infatuated.
sa tāṅ bhujābhyāṅ dīrghābhyāṅ paryaṣvajata mārutaḥ.

manmathāviṣṭasarvāṅgō gatātmā tāmaninditām৷৷4.66.15৷৷


aninditām blameless lady, tām her, gatātmā lost his self, saḥ mārutaḥ that wind god, manmathāviṣṭasarvāṅgaḥ his whole body overpowered by love, dīrghābhyām with long ones, bhujābhyām with shoulders, tām her, paryaṣvajata embraced her.

'The Wind-god lost his control over himself. His whole being was overpowered by love for her beautiful, flawless body. He embraced her with his long arms.
sā tu tatraiva sambhrāntā suvratā vākyamabravīt.

ēkapatnīvratamidaṅ kō nāśayitumicchati৷৷4.66.16৷৷


tatraiva on that spot itself, sambhrāntā bewildered lady, suvratā a chaste woman, sā tu she was, vākyam these words, abravīt said, idam this, ēkapatnīvratam observing strict monoandry, kaḥ who, nāśayitum to destroy, icchati is wishing?

'She was bewildered by this and being chaste and strict observer of chastiny she said,
'Who is it that has destroyed my monoandry?
añjanāyā vacśutvā mārutaḥ pratyabhāṣata.

na tvāṅ hiṅsāmi suśrōṇi! mā bhūttē subhagē bhayam৷৷4.66.17৷৷


añjanāyāḥ Anjana's, vacaḥ words, śrutvā after hearing, mārutaḥ Wind-god, pratyabhāṣata replied, suśrōṇi O woman of beautiful hips, tvām you, na hiṅsāmi I do no harm, tē your, manasaḥ mind's, bhayam fear, mā bhūt do not entertain, subhagē O auspicious lady!

'On hearing Anjana's words, the Wind-god replied, ' O auspicious lady, I do you no harm, O lady of beautiful hips. I reached (enjoyed) you in mind, not body. You need not fear.'
manasā.smi gatō yattvāṅ pariṣvajya yaśasvinīm.

vīryavānbuddhisampanna: putrastava bhaviṣyati৷৷4.66.18৷৷


yaśasvini O renowned woman, yat such as, tvām you, pariṣvajya after embracing, manasā mentally, gataḥ asmi I united with you, tava your, vīryavān courageous, buddhisampannaḥ endowed with wisdom, putraḥ son, bhaviṣyati will be born.

'O renowned lady! I have embraced you and united with you mentally (enjoyed you without physical contact).You will bring forth a son endowed with great wisdom and courage.
mahāsattvō mahātējā mahābalaparākramaḥ.

laṅghanē plavanē caiva bhaviṣyati hi matsamaḥ৷৷4.66.19৷৷


mahāsattvaḥ very powerful, mahātējāḥ highly lustrous one, mahābalaparākramaḥ of great valour and strength, laṅghanē in jumping, plavanē caiva even in leaping, hi matsamaḥ similar to me, bhaviṣyati he will be.

'He will be very powerful, illustrious and will be of great valour and strength. He will be
my equal in leaping and flying'.
ēvamuktā tatastuṣṭā jananī tē mahākapē.

guhāyāṅ tvāṅ mahābāhō prajajñē plavagarṣabham৷৷4.66.20৷৷


mahābāhō one of strong shoulders, mahākapē O great monkey, ēvam that way, uktā having been told, tē jananī your mother, tuṣṭā pleased, tataḥ then, plavagarṣabham bull among monkeys, tvām you, guhāyām in the cave, prajajñē delivered you.

'O great monkey! O strong-shouldered one! having been assured that way, your mother was pleased and delivered you, a bull among monkeys, in a cave.
abhyutthitaṅ tatassūryaṅ bālō dṛṣṭvā mahāvanē.

phalaṅ cēti jighṛkṣustvamutplutyābhyudgatō divam৷৷4.66.21৷৷


tataḥ then, bālaḥ a boy, tvam you, mahāvanē in the deep forest, abhyutthitam rising, sūryam Sun, dṛṣṭvā after seeing, phalaṅ cēti treating it to be, jighṛkṣuḥ wished to seize, utplutya having jumped, divam to sky, abhyudgataḥ went flying.

'On seeing the rising Sun in the deep forest, mistaking him to be a fruit, you wanted to seize it, when you were young.You suddenly flew into the sky and went flying towards the Sun.
śatāni trīṇi gatvā.tha yōjanānāṅ mahākapē!.

tējasā tasya nirdhūtō na viṣādaṅ tatōgataḥ৷৷4.66.22৷৷


mahākapē O great monkey, atha then, yōjanānām of yojanas, trīṇi three, śatāni gatvā after covering a distance of three hundred, tasya his, tējasā in brilliance, nirdhūtaḥ you were pushed back, tataḥ then, viṣādam dull, na not, gataḥ attained.

'O great monkey! you went three hundred yojanas and were pushed back by the Sun's radiance. Yet it did not leave you depressed.
tāvadāpapata stūrṇamantarikṣaṅ mahākapē!.

kṣiptamindrēṇa tē vajraṅ kōpāviṣṭēna dhīmatā৷৷4.66.23৷৷


mahākapē great monkey, tūrṇam swiftly, antarikṣam into space, kōpāviṣṭēna in anger, dhīmatā by the wise, indrēṇa by Indra's, vajram thunderbolt, tē at you, kṣiptam hurled, tāvat so much, āpatata: while falling.

'O great monkey! while falling fast in space, wise Indra hurled his thunderbolt quickly at you, in anger.
tadā śailāgraśikharē vāmō hanurabhajyata.

tatō hi nāmadhēyaṅ tē hanumāniti kīrtyatē৷৷4.66.24৷৷


tadā then, śailāgraśikharē on the edge of the mountain peak, vāmaḥ left, hanuḥ chin, abhajyata was broken, tataḥ then, tē your, nāmadhēyam named, hanumāniti Hanuman, kīrtyatē well-known.

'You fell on the edge of the mountain peak and your left chin got broken. Since then you are widely known as Hanuman (one who has a wounded chin).
tastvāvi nihataṅ dṛṣṭvā vāyurgandhavahassvayam.

trailōkyē bhṛśasaṅkṛddhō na vavau vai prabhañjanaḥ৷৷4.66.25৷৷


tataḥ then, gandhavahaḥ carrier of fragrance (Wind-god), prabhañjanaḥ one who breaks (trees), vāyuḥ wind, tvām you, nihatam hit dṛṣṭvā seeing, svayam himself, bhṛśasaṅkṛddhuḥ became very angry, trailōkyam in the three worlds, na vavauvai (wind-god) did not blow wind.

The Wind-god who is a carrier of fragrance and breaker of trees became very angry on seeing (the injury on) you and stopped blowing in the three worlds.
sambhrāntāśca sūrāssarvē trailōkyē kṣubhitē sati.

prasādayanti saṅkruddhaṅ mārutaṅ bhuvanēśvarāḥ৷৷4.66.26৷৷


trailōkyē in all the three worlds, kṣubhitē sati disturbed, bhuvanēśvarāḥ all lords of the world, sarvē all, surāḥ Gods, saṅbhrāntāḥ became uneasy, saṅkruddham angry, mārutam Maruta, prasādayanti propitiated.

prasāditē ca pavanē brahmā tubhyaṅ varaṅ dadau.

aśastravadhyatāṅ tāta! samarē satyavikrama৷৷4.66.27৷৷


samarē in war, satyavikrama O truly valiant, tāta o dear, pavanē when the Wind-god, prasāditē propitiated, brahmā Brahma, tubhyam to you, aśastravadhyatām cannot be killed by a weapon, varam boon, dadau he gave.

'O dear! when the Wind-god was pleased, Brahma gave a boon to you, to appease his anger. The boon made you truly valiant so that you cannot be struck by any weapon and killed.
vajrasya ca nipātēna virujaṅ tvāṅ samīkṣya ca.

sahasranētraḥ prītātmā dadau tē varamuttamam৷৷4.66.28৷৷

svacchandataśca maraṇaṅ tēbhūyāditi vai prabhō.


prabhō O lord, sahasranētraḥ the thousand-eyed, vajrasya thunderbolt's, nipātēna by striking, tvām you, virujam not hurt, samīkṣya ca on observing that, prītātmā a pleased self, tava your, svacchandataḥ at your wish, maraṇam death, tē you, bhūyāt will be, iti thus, uttamam best, varam boon, dadau gave.

'O lord! observing that you are not hurt even when struck by the thunderbolt, Indra offered, one of the best boons to you, to choose to die only when you wish.
sa tvaṅ kēsariṇaḥ putraḥ kṣētrajō bhīmavikramaḥ৷৷4.66.29৷৷

mārutasyaurasaḥ putrastējasā cāpi tatsamaḥ.

tvaṅ hi vāyusutō vatsa! plavanē cāpi tatsamaḥ৷৷4.66.30৷৷


bhīmavikramaḥ of terrific strength, saḥ tvam that you are, kēsariṇaḥ Kesari's, kṣētrajaḥ the offspring (one of twelve sons according to Hindu scriptures), putraḥ son, mārutasya Marutha's, aurasaḥ putraḥ lawful son, tējasā with brilliance, tatsamaśca also equal to him, vatsa dear, vāyusutaḥ son of the Wind-god, tvam you, plavanē in flying, ca api also, tatsamaḥ hi equal to.

'You are a son of Kesari endowed with terrific strength and a lawful son of Maruta also. You are, therefore, equal to the very Wind-god in flying and in brilliance.
vayamadya gataprāṇā bhavānnastrātu sāmpratam.

dākṣyavikramasampannaḥ kapirāja ivāparaḥ৷৷4.66.31৷৷


adya now, vayam we, gataprāṇāḥ almost lost our life, bhavān you, sāmpratam at present, trātu you may save us, dākṣyavikramasampannaḥ fully endowed with valour and courage, aparaḥ another, kapirājaḥ monkey king, iva like.

'Now we have almost lost our life.You are our saviour like another monkey-king (like Garuda, king of birds).You are fully endowed with valour and courage.
trivikramē mayā tāta saśailavanakānanā.

trissaptakṛtvaḥ pṛthivī parikrāntā pradakṣiṇam৷৷4.66.32৷৷


tāta dear, trivikramē when Visnu took three strides, saśailavanakānanā with its mountains, trees and forests, pṛthivī the whole earth, mayā by me, trissaptakṛtvaḥ twenty one times, pradakṣiṇam parikrāntā circumambulated.

'O dear! when Visnu (Vamana incarnate) took three strides I circumambulated the whole earth including its mountains and trees twentyone times.
tathā cauṣadhayō.smābhissañcitā dēvaśāsanāt.

niṣpannamamṛtaṅ yābhistadāsīnnō mahadbalam৷৷4.66.33৷৷


tadā then, dēvaśāsanāt by the command of the gods, yābhiḥ by those, amṛtam nectar, niṣpannam produced, ōṣadhayaḥ herbs, asmābhiḥ by us, sañcitāḥ are collected, tadānīm then, naḥ for us, balam strength, mahat great.

'Then on receiving orders from the gods, we collected medicinal herbs and nectar which gave us great strength.
sa idānīmahaṅ vṛddhaḥ parihīnaparākramaḥ.

sāmprataṅ kālamasmākaṅ bhavānsarvaguṇānvitaḥ৷৷4.66.34৷৷


idānīm as such, vṛddhaḥ old, saḥ aham I being, parihīnaparākramaḥ my valour is depleted, sāmprataṅ kālam at this time, bhavān you have, asmākam for us, sarvaguṇānvitaḥ endowed with all qualities.

'I have become old and my valour is depleted. At this time you are the sole resort for us. You have all the necessary qualities.
tadvijṛmbhasva vikrānta: plavatāmuttamō hyasi.

tvadvīryaṅ draṣṭukāmā hi sarvā vānaravāhinī৷৷4.66.35৷৷


vikrāntaḥ cheer up, tat that, vijṛmbhasva expand yourself, plavatām among the leaping ones, uttamaḥ the best, asi hi you are, sarvā entire, vānaravāhinī monkey army, tvadvīryam your valour, draṣṭukāmā hi desiring to see.

'Cheer up and advance.You are the best among the creatures that can leap.The entire army of monkeys want to see your valour.
uttiṣṭha hariśārdūla! laṅghayasva mahārṇavam.

parā hi sarvabhūtānāṅ hanumanyā gatistava৷৷4.66.36৷৷


hariśārdūla O tiger among monkeys, hanuman O Hanuman, uttiṣṭha rise up, mahārṇavam great ocean, laṅghayasva cross, tava your, yā such, gatiḥ capacity, sarvabhūtānām among all beings, parā hi indeed supreme.

'O Hanuman, tiger among monkeys, rise up and cross this great ocean.You have that supreme capacity among all beings.
viṣaṇṇā harayassarvē hanumankimupēkṣasē.

vikramasva mahāvēgō viṣṇustrīnvikramāniva৷৷4.66.37৷৷


hanuman O Hanuman!, sarvē all, harayaḥ monkeys, viṣaṇṇāḥ are dejected, kim why, upēkṣasē do you delay, mahāvēga O warrior of great speed, viṣṇuḥ Visnu, trīn three, vikramāniva like Trivikrama, vikramasva you move fast.

'O Hanuman! All the monkeys look dejected. Why do you delay? O warrior, act quick with your rapid speed like Trivikrama who took three strides that covered the entire universe'.
tatastu vai jāmbavatā pracōditaḥ

pratītavēgaḥ pavanātmajaḥ kapiḥ.

praharṣayaṅstāṅ harivīravāhinīṅ

cakāra rūpaṅ mahadātmanastadā৷৷4.66.38৷৷


tataḥ then, jāmbavatā by Jambavan, pracōditaḥ inspired, pratītavēgaḥ realising his speed, pavanātmajaḥ son of the Wind-god, kapiḥ monkey, tām that, harivīravāhinīm army of heroic monkeys, praharṣayan by pleasing, tadā then, ātmanaḥ his own, rūpam form, mahat cakāra enlarged.

Then Hanuman, son of the Wind-god, inspired by Jambavan, enlarged his body, ready to leap. The army of heroic monkeys were pleased (to see him).
ityārṣē śrīmadrāmāyaṇē vālmīkīya ādikāvyē kiṣkindhākāṇḍē ṣaṭṣaṣṭitamassargaḥ৷৷
Thus ends the sixtysixth sarga in Kishkindakanda of the first epic, the Holy Ramayana composed by sage Valmiki.