[ Vibheeshana advises Ravana to give away Sita to Sri Rama before the Rakshasas are pierced by Rama. ]
niśācarēndrasyaniśamyavākyaṅsakumbhakarṇasyacagarjitāni .
vibhīṣaṇōrākṣasarājamukhyamuvācavākyaṅhitamarthayuktam ।।6.14.1।।
niśācarēndrasyaniśamyavākyaṅsakumbhakarṇasyacagarjitāni .
vibhīṣaṇōrākṣasarājamukhyamuvācavākyaṅhitamarthayuktam ।।6.14.1।।