[Ravana rebukes the spies, Suka and Saarana from the Rakshasa army for praising Vanara army and sends Saardula, another spy who also reports about the strength of Vanara army.]
शुकेनतुसमाख्यातान्दृष्ट्वासहरियूथपान् ।
समीपस्थंचरामस्यभ्रातरंस्वंविभीषणम् ।।6.29.1।।
लक्ष्मणंचमहावीर्यंभुजंरामस्यदक्षिणं ।
सर्ववानरराजंचसुग्रीवंभीमविक्रमम् ।।6.29.2।।
अङ्गदंचापिबलिनंवज्रहस्तात्मजात्मजम् ।
हनूमन्तंचविक्रान्तंजाम्बवन्तंचदुर्जयम् ।।6.29.3।।
सुषेणंकुमुदंनीलंनलंचप्लवगर्षभम् ।
गजंगवाक्षंशरभंमैन्दंचद्विविदंतथा ।।6.29.4।।
किञ्चिदाविग्नहृदयोजातक्रोधश्चरावणः ।
भर्त्सयामासतौवीरौकथान्तेशुकसारणौ ।।6.29.5।।
शुकेनतुसमाख्यातान्दृष्ट्वासहरियूथपान् ।
समीपस्थंचरामस्यभ्रातरंस्वंविभीषणम् ।।6.29.1।।
लक्ष्मणंचमहावीर्यंभुजंरामस्यदक्षिणं ।
सर्ववानरराजंचसुग्रीवंभीमविक्रमम् ।।6.29.2।।
अङ्गदंचापिबलिनंवज्रहस्तात्मजात्मजम् ।
हनूमन्तंचविक्रान्तंजाम्बवन्तंचदुर्जयम् ।।6.29.3।।
सुषेणंकुमुदंनीलंनलंचप्लवगर्षभम् ।
गजंगवाक्षंशरभंमैन्दंचद्विविदंतथा ।।6.29.4।।
किञ्चिदाविग्नहृदयोजातक्रोधश्चरावणः ।
भर्त्सयामासतौवीरौकथान्तेशुकसारणौ ।।6.29.5।।