[Ravana rebukes the spies, Suka and Saarana from the Rakshasa army for praising Vanara army and sends Saardula, another spy who also reports about the strength of Vanara army.]
śukēnatusamākhyātāndṛṣṭvāsahariyūthapān .
samīpasthaṅcarāmasyabhrātaraṅsvaṅvibhīṣaṇam ।।6.29.1।।
lakṣmaṇaṅcamahāvīryaṅbhujaṅrāmasyadakṣiṇaṅ .
sarvavānararājaṅcasugrīvaṅbhīmavikramam ।।6.29.2।।
aṅgadaṅcāpibalinaṅvajrahastātmajātmajam .
hanūmantaṅcavikrāntaṅjāmbavantaṅcadurjayam ।।6.29.3।।
suṣēṇaṅkumudaṅnīlaṅnalaṅcaplavagarṣabham .
gajaṅgavākṣaṅśarabhaṅmaindaṅcadvividaṅtathā ।।6.29.4।।
kiñcidāvignahṛdayōjātakrōdhaścarāvaṇaḥ .
bhartsayāmāsatauvīraukathāntēśukasāraṇau ।।6.29.5।।
śukēnatusamākhyātāndṛṣṭvāsahariyūthapān .
samīpasthaṅcarāmasyabhrātaraṅsvaṅvibhīṣaṇam ।।6.29.1।।
lakṣmaṇaṅcamahāvīryaṅbhujaṅrāmasyadakṣiṇaṅ .
sarvavānararājaṅcasugrīvaṅbhīmavikramam ।।6.29.2।।
aṅgadaṅcāpibalinaṅvajrahastātmajātmajam .
hanūmantaṅcavikrāntaṅjāmbavantaṅcadurjayam ।।6.29.3।।
suṣēṇaṅkumudaṅnīlaṅnalaṅcaplavagarṣabham .
gajaṅgavākṣaṅśarabhaṅmaindaṅcadvividaṅtathā ।।6.29.4।।
kiñcidāvignahṛdayōjātakrōdhaścarāvaṇaḥ .
bhartsayāmāsatauvīraukathāntēśukasāraṇau ।।6.29.5।।