Sloka & Translation

[Vibheeshana reveals to Rama the arrangements made by Ravana to protect Lanka. Sri Rama and Sugriva discuss the plans for success.]

नरवानरराजौतौसतुवायुसुतःकपिः ।

जाम्बवानृक्षराजश्चराक्षसश्चविभीषणः ।।6.37.1।।

अङ्गदोवालिपुत्रश्चसौमित्रिश्शरभःकपिः ।

सुषेणस्सहदायादोमैन्दोद्विविदएवच ।।6.37.2।।

गजोगवाक्षःकुमुदोनलोऽथपनसस्तथा ।

अमित्रविषयंप्राप्तास्समवेतास्समर्धयन् ।।6.37.3।।


नरवानरराजानौ king of men and monkeys, वायुसुतः son of wind god, सःकपिः that Vanara, ऋक्षराजः king of Bears, जाम्बवान् Jambavan, राक्षसः Rakshasa, विभीषणः Vibheeshana, वालिपुत्रः son of Vali, अङ्गदः Angada, सौमित्रिः Saumithri, शरभः Sarabha कपिः monkey, सहदायादः accompanied by kin, सुषेणः Sushena, मैन्दः Mainda, द्विविदएवच and Dwivida also, गजः Gaja, अथ so also, गवाक्षः Gavaksha, कुमुदः Kumuda, तथा likewise, नलः Nala, अथ and पनसः Panasa, अमित्रविषयम् at the enemy city, प्राप्ताः having reached, समवेताः collected, समर्थयन् thought.

Sugriva the king of men and monkeys, Hanuman the son of wind god, Jambavan the king of Bears, Vibheeshana, Vali's son Angada, Sarabha, accompanied by his kin Sushena, Mainda, Dwivida, Gaja, Gavaksha, Kumuda, the wise Nala and Panasa arrived at the enemy city and collected together thought like this.
इयंसालक्षयतेलङ्कापुरीरावणपालिता ।

सासुरोरगगन्धर्वैरमरैरपिदुर्जया ।।6.37.4।।


रावणपालिता ruled by Ravana, सासुरोरगगन्धर्वैः Devas, demons and Gandharvas, अमरैरपि immortals, दुर्जया not conquerable, सा that, इयम् this, लङ्कापुरी Lanka city, लक्षयते appears.

"This Lanka city ruled by Ravana is seen. It appears that this city is unconquerable to Devas, demons and Gandharvas also by the immortals."
कार्यसिद्धिंपुरस्कृत्यमन्द्रयध्वंविनिर्णये ।

नित्यंसन्निहितोह्यत्ररावणोराक्षसाधिपः ।।6.37.5।।


कार्यसिद्धिम् to achieve success, पुरस्कृत्य preparing, विनिर्णये determining duty, मन्त्रयध्वम् , अत्र there, राक्षसाधिपः Rakshasa king, रावणः Ravana, नित्यम् ever, सन्निहितःहि present here.

"Rakshasa king Ravana is ever present here. Prepare yourself to achieve success in the mission and determine your duty."
तथातेषुब्रुवाणेषुरावणावरजोऽब्रवीत् ।

वाक्यमग्राम्यपदवत्पुष्कलार्धंविभीषणः ।।6.37.6।।


तथा like that, तेषु they, ब्रुवाणेषु speaking to one another, रावणावरजः Ravana's brother, विभीषणः Vibheeshana, अग्राम्यपदवत् courteous words, पुष्कलार्थम् meaningful, वाक्यम् words, अब्रवीत् spoke.

While they were speaking like that to one another, Ravana's brother Vibheeshana spoke courteously, words full of meaning.
अनलश्शरभश्चैवसम्पातिःप्रघसस्तथा ।

गत्वालङ्कांममामात्याःपुरींपुनरिहागताः ।।6.37.7।।


मम my, अमात्याः ministers, अनलः Anala, शरभश्चैव and Sarabha, सम्पातिः Sampathi, तथा so also, प्रघसः Praghasa, लङ्कांपुरीम् to Lanka city, गत्वा went, पुनः again, इह there, आगताः came

"My ministers Anala, Sarabha, Sampathi and also Praghasa went to Lanka and saw it and returned."
भूत्वाशकुनयस्सर्वेप्रविष्टाश्चरिपोर्भलम् ।

विधानंविहितंयच्चतद्धृष्टवासमुपस्थिताः ।।6.37.8।।


सर्वे all, शकुनयः birds, भूत्वा form, रिपोः enemy, बलम् strength, प्रविष्टाः went in deep, यत् , विधानम् arrangements, विहितम् knowing, तत् there, दृष्टवा seeing, समुपस्थिताः turned up.

All of them assumed the form of birds and went deep into Lanka, saw the enemy strength and arrangements made by the enemy and turned up.
संविधानंयथाहुस्तेरावणस्यदुरात्मनः ।

राम तद्ब्रुवतस्सर्वंयथात्त्वेनमेशृणु ।।6.37.9।।


राम Rama, ते to you, दुरात्मनः evil minded, रावणस्य Ravana 's, संविधानम् army is organized, यथा that way, आहुः alas, सर्वम् everything, याथात्त्वेन as it is, ब्रुवतः told, मे to me, शृणु listen.

"Rama! Alas, they told me everything of the way evil minded Ravana's army is organized as it is. Listen to me."
पूर्वंप्रहस्तस्सबलोद्वारमासाद्यतिष्ठति ।

दक्षिणंचमहावीर्यौमहापार्श्वमहोदरौ ।।6.37.10।।


प्रबलः powerful, प्रहस्तः Prahasta, पूर्वंद्वारम् at east gate, आसाद्य with army, तिष्ठति remains, महावीर्यौ of great valour, महापार्श्वमहोदरौ Mahaparsva and Mahodara, दक्षइणंच at south gate

"Powerful Prahasta stands at east gate with army, Mahaparsva and Mahodara of great valour are at the south gate."
इन्द्रजित्पश्चिमंद्वारंराक्षसैर्भहुभिर्वृतः ।

पट्टसासिधनुष्मद्भिश्शूलमुद्गरपाणिभिः ।।6.37.11।।

नानाप्रहरणैश्शूरैरावृतोरावणात्मजः ।


रावणात्मजः Ravana's own son, इन्द्रजित् Indrajith, पट्टसासिधनुष्मद्भिः sharp iron words, bows and spears, शोलमुद्गरपाणिभिः arrows and darts, बहुभिः numerous, राक्षसैः Rakshasas, वृतः surrounded by, नानाप्रहरणैः many kinds of weapons, शूरैः heroes, आवृतः collected together, पश्चिमंद्वारम् west gate.

"Ravana's own son, Indrajith stands at the west gate surrounded by numerous Rakshasas collected together wielding sharp swords, bows, spears, arrows and darts and many kinds of weapons."
राक्षसानांसहस्रैस्तुबहुभिश्शस्त्रपाणिभिः ।।6.37.12।।

युक्तःपरमसंविग्नोराक्षर्भहुभिर्वृतः ।

उत्तरंनगरद्वारंरावणस्स्वयमास्थितः ।।6.37.13।।


रावणः Ravana, शस्त्रपाणिभिः wielding weapons, राक्षसानाम् with Rakshasas, बहुभिः many, वृतः surrounded by, सहस्रैः thousands, युक्तः skilled, राक्षसैः Rakshasas, परमसंविग्नः highly agitated, उत्तरम् north, नगरद्वारम् gate of the city, स्वयम् himself, आस्थितः stands.

"Ravana himself stands at the north gate of Lanka, highly agitated surrounded by many thousands of Rakshasas wielding weapons."
विरूपाक्षस्तुमहताशूलखडगधनुष्मता ।

बलेनराक्षसैस्सार्थंमध्यमंगुल्ममास्थितः ।।6.37.14।।


विरूपाक्षस्तु Virupaksha, शूलखडगधनुष्मता with spears, swords and bows, महता mighty, बलेन army, राक्षसैः of Rakshasas, सार्थम् accompanied by, मध्यमंगुल्मम् middle of city, आस्थितः remains.

"Virupaksha stands in the middle of Lanka wielding spears, swords, bows and arrows accompanied by mighty army."
एतानेवंविधान्गुल्मान् लङ्कायांसमुदीक्ष्यते ।

मामकामन्त्रिणस्सर्वेपुनशशीघ्रमिहागताः ।।6.37.15।।


मामकाः our, सर्वे all, तेमन्त्रिणः the ministers, एवंविधान् in this way, एतान् them, गुल्मान् in the city, लङ्कायाम् of Lanka, समुदीक्ष्य keenly observed, शीघ्रम् immediately, पुनः again, इह here, आगताः reached.

All our ministers immediately returned back after keenly observing the city of Lanka in this way.
गजानांचसाहस्रंचरथानामयुतंपुरे ।

हयानामयुतेद्वेचसाग्राकोटीचरक्षसाम् ।।6.37.16।।

विक्रान्ताबलवन्तश्चसंयुगेष्वाततायिनः ।

इष्टाराक्षसराजस्यनित्यमेतेनिशाचराः ।।6.37.17।।


गजानाम् elephant riders, दशसाहस्रम् ten thousands, तथा similarly, रथानाम् charioteers, अयुतम् ten thousands, हयानाम् horse riders, द्वे, आयुते twenty thousand, रक्षसाम् foot soldiers, साग्रा more than, कोटिश्च one crore, संयुगेषु in wars, विक्रान्ताः valiant warriors, बलवन्तश्च mighty strong, आततायिनः endeavouring to kill, एते all, निशाचराः night rangers, नित्यम् always, राक्षसराजस्य Rakshasa king's, इष्टाः dear.

"Elephant army of ten thousand, similarly ten thousand charioteers, horse riders in twenty thousand, more than a crore foot soldiers, mighty strong and valiant warriors, night ranger's beloved to Ravana, the king of Rakshasas were staying close and serving."
एकैकस्यात्रयुद्धार्थेराक्षसस्यविशाम्पते ।

परीवारस्सहस्राणांसहस्रमुपतिष्ठते ।।6.37.18।।


विशाम्पते Lord of men, अत्र there, एकस्य for one, राक्षसस्य Rakshasa, युद्धार्थे to assist in war, सहस्राणाम् thousands of, सहस्रम् thousands, परीवारः at the service, उपतिष्ठते are staying.

"O! Lord of men! For the sake of assisting one Rakshasa in war ten lakhs of Rakshasas are staying at his service."
एतांप्रवृत्तिंलङ्कायांमन्त्रिप्रोक्तांविभीषणः ।

एवमुक्त्वामहाबाहूराक्षसांस्तानदर्शयत् ।।6.37.19।।


महाबाहुः mighty armed, विभीषणः Vibheeshana, मन्त्रिप्रोक्तम् told by ministers, लङ्कायाम् in Lanka, एताम् all this, प्रवृत्तिम् information, एनम् thus, उक्त्वा having said, तान् he, राक्षसान् by Rakshasas, अदर्शयत् revealed.

Mighty armed Vibheeshana revealed to Rama all the information that was told to him by ministers.
लङ्कायांसचिवैस्सर्वंरामायप्रत्यवेदयत् ।

रामंकमलपत्राक्षमिदमुत्तरमब्रवीत् ।।6.37.20।।

रावणावरजःश्रीमान् रामप्रियचिकीर्षया ।


श्रीमान् prosperous, रावणावरजः Ravana's brother, लङ्कायाम् about Lanka, सर्वम् everything, सचिवैः ministers, रामाय to Rama, प्रत्यवेदयत् having submitted, कमलपत्राक्षम् lotus eyed, रामम् Rama, रामप्रियचिकीर्षया intending to please Rama, इदम् this, उत्तरम् reply, अब्रवीत् spoke.

Again, Vibheeshana, the prosperous brother of Ravana, spoke to Rama everything about Lanka made known to him by the ministers. Vibheeshana looking at the lotus petal eyed Rama, intending to please Rama, spoke.
कुबेरंतुयदाराम रावणःप्रत्ययुध्यत ।।6.37.21।।

षष्टिश्शतसहस्राणितदानिर्यान्तिरक्षसाः ।

राक्रमेणवीर्येणतेजसासत्त्वगौरवात् ।।6.37.22।।

सदृशाय्येऽत्रदर्पेणरावणस्यदुरात्मनः ।


राम Rama, रावणः Ravana, यदा like that, कुबेरम् at Kubera, प्रत्ययुध्यत offensive, तदा then, रक्षसाम् Rakshasa, षष्टिः sixty, शतसहस्राणि lakh, निर्यान्ति sallied forth, पराक्रमेण in courage, वीर्येण in valour, तेजसा brilliance, सत्त्वगौरवात् with respect, दर्पेण proud, यत्र there, दुरात्मनः evil minded, रावणस्य Ravana 's, सदृशाः befitting.

"Rama! Earlier when Ravana launched an offensive battle against Kubera, sixty thousand Rakshasas who were equal to him in valour, brilliance, courage, and with respect sallied forth the proud, the evil minded Ravana."
अत्रमन्युर्नकर्तव्योरोषयेत्वांनभीषये ।।6.37.23।।

समर्थोह्यसिवीर्येणसुराणामपिनिग्रहे ।


अत्र here in this case, मन्युः indignation, नकर्तव्यः as my duty, त्वाम् to you, रोषये not to cause anger, नभीषये not to cause fear, वीर्येण in valour, सुराणाम् Devatas, निग्रहेऽपिमोल can resist, समर्थः capable, असिहि am telling.

"Here, in this case do not be angry. I am telling out of my duty and not out of indignation or to cause anger or fear in you. You are capable of resisting even Devatas."
तद्भवांश्चतुरङ्गेणबलेनमहातावृतः ।।6.37.24।।

व्यूह्येदंवानरानीकंनिर्मथिष्यतिरावणम् ।


तत् and also, भवान् you, इदम् these, वानरानीकम् army of Vanaras, व्यूह्य with, चतुरङ्गेणबलेन four kinds of army force, वृतः surrounded, रावणम् Ravana, निर्मथिष्यति crush.

"You also have these Vanara armies surrounded by four kinds of army, elephants, chariots, cavalry and foot soldiers."
रावणावरजेवाक्यमेवंब्रुवतिराघवः ।।6.37.25।।

शत्रूणांप्रतिघातार्थमिदंवचनमब्रवीत् ।


रावणावरजे Ravana's younger brother, इति this way, वाक्यम् words, ब्रुवति spoke इति this, राघवः Raghava, शत्रूणाम् enemies, प्रतिघातार्थम् issued orders to attack, इदम् thus, वचनम् words, अब्रवीत् had spoken

When Ravana's younger brother spoke in that way Raghava instructed the army to attack the enemy.
पूर्वद्वारेतुलङ्कायानीलोवानरपुङ्गवः ।।6.37.26।।

प्रहस्तप्रतियोद्धास्याद्वानरैर्बहुभिर्वृतः ।


लङ्कायाः at Lanka's, पूर्वद्वारे east gate, वानरपुङ्गवः Vanara leader, नीलः Neela, बहुभिः many more, वानरैः Vanaras, वृतः surrounded, प्रहस्तप्रतियोद्धा to Prahasta give fight, स्यात् with.

"Let the Vanara leader Neela along with Vanaras stay at the east gate of Lanka and give fight to Prahasta."
अङ्गदोवालिपुत्रस्तुबलेनमहतावृतः ।।6.37.27।।

दक्षिणेबाधतांद्वारेमहापार्श्वमहोदरौ ।


वालिपुत्रः Vali's son, अङ्गदः Angada, महता mighty, बलेन powerful, वृतः along with, दक्षिणेद्वारे south gate, महापार्श्वमहोदरौ Mahaparsva and Mahodara, बाधताम् crush.

"Let Vali's son the mighty and powerful Angada along with army crush Mahaparsva and Mahodara at the south gate."
हनुमान्पश्चिमद्वारंनिपीड्यपवनात्मजः ।।6.37.28।।

प्रविशत्वप्रमेयात्माबहुभिःकपिभिर्वृतः ।


पवनात्मजः wind god's son, अप्रमेयात्मा of unimaginable prowess, हनुमान् Hanuman, बहुभिः numerous, कपिभिः Vanaras, वृतः surrounded by, पश्चिमद्वारम् west gate, निपीड्य pressing, प्रविशतु enter.

"Let Hanuman, the wind god's son of unimaginable prowess, enter the west gate along with numerous Vanaras and press against the enemy."
दैत्यदावनसङ्घानामृषीणांचमहात्मनाम् ।।6.37.29।।

विप्रकारप्रियःक्षुद्रोवरदानबलान्वितः ।

परिक्रमतियःसर्वान्लोकान्सन्तापयन्प्रजाः ।।6.37.30।।

तस्याहंराक्षसेन्द्रस्यस्वयमेववधेधृतः ।

उत्तरंनगरद्वारमहंसौमित्रिणासह ।।6.37.31।।

निपीड्याभिप्रवेक्ष्यामिसबलोयत्ररावणः ।


दैत्यदानवसङ्घानाम् multitude of Daityas and Danavas, महात्मनाम् great self, ऋषीणांच even sages, विप्रकारप्रियः fond of doing harm, क्षुद्रः wicked, वरदानबलान्वितः armed by the boons received, यः he, प्रजाः people, सन्तापयन् oppressing, सर्वान् all, लोकान् people, परिक्रामिति wandering, तस्य, राक्षसेन्द्रस्य Rakshasa leader, वधे destroy, अहम् I, स्वयमेव myself, धृतः determined, अहम् I, सौमित्रिणासह along with Lakshmana, सबलः along with army, रावणः Ravana, यत्र, उत्तरंनगरद्वारम् north gate, निपीड्य persecuting, अभिप्रवेक्ष्यामि force my entry into.

"That Ravana who is harming Daityas and Danavas, and great souls following wicked practices and armed by the boons is oppressing all people wandering all over. I, with Lakshmana, have determined to persecute and kill him and force my entry to the north gate."
वानरेन्द्रश्चबलवानृक्षराजश्चवीर्यवान् ।।6.37.32।।

राक्षसेन्द्रानुजश्चैवगुलोभवतुमध्यम: ।


बलवान् mighty strong, वानरेन्द्रश्च Vanara king, वीर्यवान् valorous, ऋक्षराजश्च Rksharaja, Jambavan, राक्षसेन्द्रानुजश्चैव and Ravana's brother, मध्यम: middle, गुलो of city, भवतु will remain.

"Mighty strong Sugriva, valorous Jambavan, the ruler of Vanaras and Vibheeshana, brother of Ravana will remain at the middle of Lanka and fight."
नचैवमानुषंरूपंकार्यंहरिभिराहवे ।।6.37.33।।

एषाभवतुसंङञान् युद्धेऽस्मिन् वानरेबले ।


आहवे in battle, हरिभिः monkeys, मानुषं human, रूपम् form, नचैवम् not have, कार्यम् task, अस्मिन् our, युद्धे war, वानरे Vanaras, बले, एषा in that way, संज्ञा sign, भवतु let it be.

"In the battle like this at present Vanaras should not be in the semblance of humans. Let this be our sign."
वानराएवनश्चिह्नंस्वजनेऽस्मिन् भविष्यति ।।6.37.34।।

वयंतुमानुषेणैवसप्तयोत्प्यामहेपरान् ।

अहमेषममभ्रात्रालक्ष्मणेनमहौजसौ ।।6.37.35।।

आत्मनापञ्चमश्चायंसखाममविभीषणः ।


अस्मिन् our, स्वजने own people, वानराःएव even Vanaras, नः not, चिह्नम् recognize, भविष्यति should be able to, महौजसौ very chivalrous, भ्रात्रा brother, लक्ष्मणेन Lakshmana, एषः similarly, अहम् I, आत्मना my own, पञ्चमः five of us, ममसखा our friends, अयम् our, विभीषणः Vibheeshana, वयम् also, सप्तमानुषेणैव seven human forms, परान् enemies, योत्स्यामहे wage war.

"To know our own people the Vanaras are the sign of recognition Chivalrous Lakshmana, my brother, similarly five of us and our friend Vibheeshana, these seven people alone will wage war in human form."
सरामःकृत्यसिध्यर्थएवमुक्त्वाविभीषणम् ।।6.37.36।।

सुवेलारोहणेबुद्धिश्चकारमतिमान्मतिम् ।

रमणीयतरंदृष्टवासुवेलस्यगिरेस्तटम् ।।6.37.37।।


मतिमान् wise, मतिम् in mind, सःरामः that Rama, विभीषणम् Vibheeshana, एवम् in that way, उक्त्वा having spoken, सुवेलस्यगिरिः Suvela mountain, रमणीयतरम् beauty, तटम् slopes, दृष्टवा seeing, कृत्यसिध्यर्थम् for accomplishing the task, सुवेलारोहणे climb up, बुद्धिम् thought, चकार and went.

Wise Rama having spoken like that to Vibheeshana for accomplishing the task, looking at the beauty of Suvela mountain slopes, climbed up and went.
ततस्तुरामोमहताबलेनप्रच्छाद्यसर्वांपृथिवींमहात्मा ।

प्रहृष्टरूपोऽभिजगामलङ्कांकृत्वामतिंसोऽरिवधेमहात्मा ।।6.37.38।।


ततः thereafter, महात्मा great, महात्मा, रामः Rama, महता great, बलेन army, सर्वाम् all, पृथिवीम् on the land, प्रच्छाद्य spread over, प्रहृष्टरूपः felt happy, अरिवधे, मतिम् in the mind, कृत्वा resolved, लङ्काम् Lanka, अभिजगाम went up

Thereafter great Rama with the army spread all over the ground, felt happy at heart, and resolved to succeed went up to Lanka.
।। इत्यार्षेवाल्मीकीयेश्रीमद्रामायणेआदिकाव्येयुद्धकाण्डेसप्तत्रिंशस्सर्गः ।।
This is the end of the thirty seventh sarga of Yuddha Kanda of the first epic the holy Ramayana composed by Sage Valmiki.