Sloka & Translation

[Sri Rama climbs up to Suvela mountain along with Lakshmana, Sugriva, Vibheeshana and surveys the city of Lanka from there. The Vanaras roar at the top of their voice and all of them spend the night on top of the Suvela mountain.]

सतुकृत्वासुवेलस्यमतिमारोहणंप्रति ।

लक्ष्मणानुगतोरामःसुग्रीवमिदमब्रवीत् ।।6.38.1।।

विभीषणंचधर्मज्ञमनुरक्तंनिशाचरम् ।

मन्त्रज्ञंचविधिज्ञंचश्लक्क्ष्णयापरयागिरा ।।6.38.2।।


लक्ष्मणानुगतः Lakshmana's wellwisher, सःरामः Rama, सुवेलस्य Suvela's, आरोहणंप्रति climbing, मतिम् in his mind, कृत्वा made up, सुग्रीवम् to Sugriva, धर्मज्ञम् righteous, अनुरक्तम् very affectionate, निशाचरम् night ranger, मन्त्रज्ञम् thinkercounsellor, विधिज्ञम् knower of right action, विभीषणंच and Vibheeshana, श्लक्क्ष्णया knower of facts (of Lanka), परया enemy, गिरा respectable, इदम् thus, अब्रवीत् spoke.

Rama, the well wisher of Lakshmana climbing up the Suvela mountain thought in his mind and thus spoke to Sugriva and the righteous, affectionate Vibheeshana, a counsellor, knower of right action and facts of Lanka, and a respectable enemy.
सुवेलंसाधुशैलेन्द्रमिमंधातुशतैश्चितम् ।

अध्यारोहामहेसर्वेवत्स्यामोऽत्रनिशामिमाम् ।।6.38.3।।


धातुशतैः hundreds of minerals, चितम् captivating, इमम् this, सुवेलंशैलेन्द्रम् Suvela mountain, साधु together, अध्यारोहामहे climb up, सर्वे all, इमाम् this, निशाम् night, अत्र there, वत्स्यामहे shall remain

"We shall all climb up this Suvela mountain captivating with hundreds of minerals and remain there tonight."
लङ्कांचालोकयिष्यामोनिलयंतस्यरक्षसः ।

येनमेमरणान्तायहृताभार्यादुरात्मना ।।6.38.4।।

येनधर्मोनविज्ञातोनतद्वृत्तंनकुलंतथा ।

राक्षस्यानीचयाबुद् ध्यायेनतद्गर्हितंकृतम् ।।6.38.5।।


दुरात्मना evil minded, येन by whom, मरणान्ताय to end with death, मे I भार्या wife, हृता stolen, येन by whom, धर्मः righteous duty, नविज्ञातः not know, वृत्तम् turned round, न not, तथा similarly, कुलम् race, न not, येन by whom, नीचया lowly, राक्षस्याबुध्या Rakshasa mentality, गर्हितम् immoral, तत् him, कृतम् done, तस्यरक्षसः his Rakshasa, निलयम् abode, लङ्काम् Lanka, आलोकयिष्यामःच and also see.

"We shall see Lanka the abode of Rakshasa by whom, who is evil minded as he is to face death, has stolen my consort not knowing, who turned away from righteous duty not knowing the race with lowly Rakshasa mentality, who is immoral."
तस्मिन्मेवर्ततेरोषःकीर्तितेराक्षसाधमे ।

यस्यापराधाननीचस्यवधंद्रक्ष्यामिरक्षसाम् ।।6.38.6।।


नीचस्य mean, यस्य his, अपराधात् mistakes, रक्षसाम् Rakshasas, वधम् terminate, द्रक्ष्यामि perceive, तस्मिन् his, राक्षसाधमे lowly Rakshasa, कीर्तितेसति mention of name, मे my, रोषः wrath, वर्तते aroused.

"My wrath is aroused by the mention of the name of lowly Rakshasa. Because of his mistakes all Rakshasas are to be exterminated now."
एकोहिकुरुतेपापंकालपाशवशंगतः ।

नीचेनात्मापचारेणकुलंतेनविनश्यति ।।6.38.7।।


एकः one alone, कालपाशवशम् fallen into the noose of death, गतः gone, पापम् sin, कुरुतेहि has done also, नीचेन meanly, तेन because of that, आत्मापचारेण because of his own mistake, कुलम् race, विनश्यति will perish.

"Only one has done that sin and fallen into the noose of death. Because of one Rakshasa's mistake the race will perish."
एवंसम्मन्त्रयन्नेवसक्रोधोरावणंप्रति ।

रामःसुवेलमासाद्यचित्रसानुमुपारुहत् ।।6.38.8।।


रावणंप्रति about Ravana, सक्रोधः anger, रामः Rama, एवम् in that manner, सम्मन्त्रयन्नेन talking about, चित्रसानुम् captivating slopes, सुवेलम् of Suvela, आसाद्य climbed, उपारुहत् to rest there.

Talking about Ravana in that manner, Rama climbed the captivating slopes of Suvela to rest there.
पृष्ठतोलक्ष्मणश्चैवमन्वगच्छत्समाहितः ।

सशरंचापमुद्यम्यसुमहद्विक्रमेरतः ।।6.38.9।।

अन्वारोहत्सुग्रीवस्सामात्यस्सविभीषणः ।


विक्रमे heroic, रतः showing, लक्ष्मणश्च Lakshmana too, समाहितः reached, सशरम् , सुमहत् great, चापम् bow, उद्यम्य holding, एवम् likewise, पृष्ठतः alert, अन्वगच्छत् followed, सामात्यः his ministers, सविभीषणः and Vibheeshana, सुग्रीवः Sugriva, तम् and, अन्वारोहत् followed.

Heroic and alert Lakshmana also holding his great bow, followed. His ministers and Vibheeshana and Sugriva also followed him up.
हनुमानङ्गदोनीलोमैन्दोद्विविदएवच ।।6.38.10।।

गजोगवाक्षोगवयश्शरभोगन्धमादनः ।

पनसःकुमुदश्चैवहरोरम्भश्चयूथपः ।।6.38.11।।

जाम्बवांश्चसुषेणश्चऋषभश्चमहामतिः ।

दुर्मुखश्चमहातेजास्तथाशतवलिःकपिः ।।6.38.12।।

एतेचान्येचबहवोवानराशशीघ्रगामिनः ।

तेवायुवेगप्रवणास्तंगिरिगिरिचारिणः ।।6.38.13।।

अध्यारोहन्तशतशस्सुवेलंयत्रराघवः ।


हनुमान् Hanuman, अङ्गदः Angada, नीलः Neela, मैन्दः Mainda, द्विविद Dwivida एव so also, गजः Gaja, गवाक्षः Gavaksha, गवयः Gavaya, शरभः Sarabha, गन्धमादनः Gandhamadana, पनसः Panasa, कुमुदश्चैव and Kumuda, हरः Hara, यूथपः heroes, रम्भश्च Rambhu, जाम्बवांश्च Jambhavan, सुषेणश्च Sushena, महामतिः intelligent, ऋषभश्च and Rshabha, महातेजाः highly energetic, दुर्मुखश्च Durmukha, कपिः monkeys, शतवलिः Satavali, एतेच and more, शीघ्रगामिनः swift footed, गिरिचारिणः mountain rangers, वायुवेगप्रवणाः who can move at wind speed, ते all of them, वानराः Vanaras, शतशः in hundreds, राघवः Raghava, यत्र there, तम् that, सुवेलंगिरिम् Suvela mountain, अध्यारोहन्त ascended.

Hanuman, Angada, Neela, Mainda, Dwivida, Gandhamadana, Panasa, Kumuda, Hara. Rambhu, Jambhavan, Sushena, intelligent Rshaba, highly energetic Durmukha and Satavali and similarly swift footed Vanaras, mountain rangers and those who can move at wind speed, all of them in hundreds ascended the Suvela mountain following Rama.
तेत्वदीर्घेणकालेनगिरिमारुह्यसर्वतः ।।6.38.14।।

ददृशुशशिखरेतस्यविषक्तामिवखेपुरीम् ।


तेतु and they, अदीर्घेण short, कालेन time, सर्वतः all, गिरिम् mountain, आरुह्य ascended, तस्य its, शिखरे peak, खे sky, विषक्तामिव like a closely clinging, पुरीम् city, ददृशुः saw.

All of them in no time ascended the mountain peak and saw the city of Lanka which was as if clinging closely to the sky and hanging.
तांशुभांप्रवरद्वारांप्राकारपरिशोभिताम् ।।6.38.15।।

लङ्कांराक्षससम्पूर्णांददृशुर्हरियूथपाः ।


हरियूथपाः Vanara heroes, प्रवरद्वाराम् beautiful gateways, प्राकारपरिशोभिताम् captivating boundaries, राक्षससम्पूर्णाम् filled with Rakshasas, शुभाम् auspicious, तांलङ्काम् that Lanka, ददृशुः witnessed.

The vanara heroes witnessed beautiful gateways, captivating boundaries of auspicious Lanka filled all over with rakshasas.
प्राकारवरसंस्थैश्चतथानीलैश्चराक्षसैः ।।6.38.16।।

ददृशुस्तेहरिश्रेष्ठाःप्राकारमपरंकृतम् ।


प्राकारवरसंस्थैः stood like boundary, तथा like that, नीलैश्च dark, राक्षसैः Rakshasas, कृतम् formed, अपरम् another, प्राकारम् boundary, ते they, हरिश्रेष्ठाः best of Vanaras, ददृशुः saw.

The best of vanaras saw dark coloured rakshasas who stood like another boundary in a row.
तेदृष्टवावानराःसर्वेराक्षसान् युद्धकाङ् क्षिणः ।।6.38.17।।

मुमुचुर्विविधान्नादांतत्ररामस्यपश्यतः ।


सर्वे all, तेवानराः the Vanaras, युद्धकाङ्क्षिणः eager for war, राक्षसान् दृष्टवा seeing the Rakshasas, तस्य them, रामस्य Rama, पश्यतः saw, विविधान् many, नादान् clamours, मुमुचुः stood looking.

All the vanaras saw the rakshasas eager for war, and as Rama stood looking at them many kinds of clamours were heard.
ततोऽस्तमगमत्पूर्यःसन्ध्ययाप्रतिरञ्जितः ।।6.38.18।।

पूर्णचन्द्रप्रदीप्ताचक्षपासमभिवर्तते ।


ततः thereafter, सूर्यः sun, सन्ध्यया twilight, प्रतिरञ्जितः reddened, अस्तम् sun set आगमत् had set in, पूर्णचन्द्रप्रदीप्ता full moon shining, क्षपाच dazzling, समभिवर्तते night set in duly.

Thereafter the Sun had set in, and twilight reddened. Full moon started shining as night had set in.
ततस्सरामोहरिवाहिनीपतिर्विभीषणेनप्रतिनन्द्यसत्कृतः ।

सलक्ष्मणोयूथपयूथसम्वृतस्सुवेलपृष्ठेन्यवसद्यथासुखम् ।।6.38.19।।


ततः then, सलक्ष्मणः Lakshmana, सः he, रामः Rama, यूथपयूथसम्वृतः surrounded by Vanara heroes, हरिवाहिनीपतिः leader of ocean of monkey troops, विभीषणेन to Vibheeshana, प्रतिनन्द्य offered prayers, सत्कृतः having, सुवेलपृष्ठे Suvela peak, यथासुखम् happily, न्यवसत् rested.

Thereafter, Rama, the leader of Vanara troops happily rested on Suvela peak after Vibheeshana and Lakshmana duly offered their prayers.
।। इत्यार्षेवाल्मीकीयेश्रीमद्रामायणेआदिकाव्येयुद्धकाण्डेअष्टात्रिंशस्सर्गः ।।
This is the end of the thirty eighth sarga of Yuddha Kanda of the first epic the holy Ramayana composed by sage Valmiki.