[Vibheeshana speaks to Rama about Kumbhakarna. By the command of Rama, the Vanaras take position at the gates of Lanka.]
tatōrāmōmahātējādhanurādāyavīryavān .
kirīṭinaṅmahākāyaṅkumbhakarṇaṅdadarśa ha ।।6.61.1।।
tatōrāmōmahātējādhanurādāyavīryavān .
kirīṭinaṅmahākāyaṅkumbhakarṇaṅdadarśa ha ।।6.61.1।।