[Ravana reveals his fear of Rama to Kumbhakarna and urges him to destroy Rama.]
sa turākṣasaśārdūlōnidrāmadasamākulaḥ .
rājamārgaṅśriyājuṣṭaṅyayauvipulavikramaḥ ।।6.62.1।।
sa turākṣasaśārdūlōnidrāmadasamākulaḥ .
rājamārgaṅśriyājuṣṭaṅyayauvipulavikramaḥ ।।6.62.1।।