[Kumbhakarna points out the misdeeds of Ravana, which has resulted in such a situation and assures Ravana to fight with Rama.]
tasyarākṣasarājasyaniśamyaparidēvitam .
kumbhakarṇōbabhāṣēdaṅvacanaṅprajahāsa ca ।।6.63.1।।
tasyarākṣasarājasyaniśamyaparidēvitam .
kumbhakarṇōbabhāṣēdaṅvacanaṅprajahāsa ca ।।6.63.1।।