[Kumbhakarna condemns Mahodara's plans and departs to the battlefield.]
sa tathōktastunirbhartsyakumbhakarṇōmahōdaram .
abravīdrākṣasaśrēṣṭhaṅbhrātaraṅrāvaṇaṅtataḥ ।।6.65.1।।
sa tathōktastunirbhartsyakumbhakarṇōmahōdaram .
abravīdrākṣasaśrēṣṭhaṅbhrātaraṅrāvaṇaṅtataḥ ।।6.65.1।।