Sloka & Translation

[Sri Rama sends Lakshmana to Nikumbha to kill Indrajith. Angada, Hanuman and Jambavan accompany Lakshmana.]

त्तस्यतद्वचनंश्रुत्वाराघवश्शोककर्शितः ।

नोपधारयतेव्यक्तंयदुक्तंतेनरक्षसा ।।6.85.1।।


शोककर्शितः immersed in grief, राघवः Raghava, तस्य his, तत् those, वचनम् words, श्रुत्वा having heard, तेन by that रक्षसा Rakshasa, यत् which, उक्तम् was, व्यक्तम् spoken, नोपधारयते could not know

Immersed in grief, Raghava could not make out the words spoken by Vibheeshana.
ततोधैर्यमवष्टभ्यरामःपरपुरञ्जयः ।

विभीषणमुपासीनमुवाचकपिसन्निधौ ।।6.85.2।।


ततः then, परपुरञ्जयः who can win over enemies, रामः Rama, धैर्यम् courage, अवष्टभ्य picked up, उपासीनम् seated near, विभीषणम् Vibheeshana, कपिसन्निधौ in front of Vanaras, उवाच said

Then Rama, who can win over enemies, picked up courage, said to Vibheeshana seated near him in front of Vanaras.
नैरृताधिपतेवाक्यंयदुक्तंतेविभीषण ।

भूयस्तच्छ्रोतुमिच्छामिब्रूहियत्तेविवक्षितम् ।।6.85.3।।


नैरृताधिपते Rakshasa (progeny of Nirriti presiding the southwest), विभीषण Vibheeshana, ते you, यत् that which, वाक्यम् words, उक्तम् spoken, तत् that, भूयःspeak, श्रोतुम् wish to hear, इच्छामि wish, ते you, यत् that which, इवक्षितम् to be conveyed, तत् that, भूयः repeat again, श्रोतुम् wish to hear, इच्छामि desire

"O Lord of Rakshasas, Vibheeshana! I wish to hear the words spoken by you. You may repeat that which you wanted to convey. I wish to hear."
राघवस्यवचःश्रुत्वावाक्यंवाक्यविशारद. ।

यत्तत्पुनरिदंवाक्यंबभाषे स विभीषणः ।।6.85.4।।


सःविभीषणः Vibheeshana, वाक्यम् words, उदाहृतम् skilled in expression, राघवस्य Raghava's, वचः words, श्रुत्वा hearing, पुनः again, इदंवाक्यम् these words, यत्नात् to him, बभाषे spoke again

Vibheeshana, who was skilled in expression, spoke again as follows on hearing Raghava's words.
यथाज्ञप्तंमहाबाहोत्वयागुल्मनिवेशनम् ।

तत्तथाऽनुष्ठितंवीरत्वद्वाक्यसमनन्तरम् ।।6.85.5।।


महाबाहो mighty armed, वीर hero, त्वया by you, गुल्मनिवेशनम् from their respective places, यथा that which, आज्ञप्तम् command, तत् then, त्वदाक्यसमनन्तरम् according to your order, तथा like that, अनुष्ठितम् has been done

" After your command the army has been divided and placed at respective places as you said."
तान्यनीकानिसर्वाणिविभग्नानिसमन्ततः ।

विन्यस्तायूथपाश्चैवयथान्यायंविभागशः ।।6.85.6।।


तानि all of them, अनीकानि army forces, सर्वाणि all, समन्ततःcollected, विभक्तानि divided, यूथपाश्चैव where ever, यथान्यायम् in the respective places, विभागशः separately, विन्यस्ताः assigned

All the army forces have been collected, divided, and assigned to respective places separately.
भूयस्तुममविज्ञाप्यंतच्छ्रुणुष्वमहायश: ।

त्वय्यकारणसन्तप्तेसन्तप्तहृदयावयम् ।।6.85.7।।


महाप्रभो O great Lord, भूयः being, मम me, विज्ञाप्यम् which is to be submitted, तत् that, शृणुष्व hear, त्वयि to you, अकारणसन्तप्ते afflicted without any cause, वयम् you, सन्तप्तहृदयाः pained at heart

"O great Lord! Hear me, which is yet to be submitted by me to you. You are afflicted without cause and pained at heart."
त्यजराजन्निमंशोकंमिथ्यासन्तापमागतम् ।

तदियंत्यज्यतांचिन्ताशत्रुहर्षविवर्धिनी ।।6.85.8।।


राजन् king, इमम् this, शोकम् agony, मिथ्या false, आगतम् has set in, सन्तापम् worry, त्यज give up, तत् then, शत्रुहर्षविवर्धिनी it enhances the joy of enemy, इयम् this, चिन्ता anxiety, त्यज्यताम् giveup

"O king! Give up this false agony which has set in. It enhances the joy of the enemy. Give up this anxiety."
उद्यमःक्रियतांवीरहर्षःसमुपसेव्यताम् ।

प्राप्तव्यायदितेसीताहन्तव्याश्चनिशाचराः ।।6.85.9।।


वीर hero, ते to you, सीता Sita, प्राप्तव्या attain, निशाचराः Rakshasas, हन्तव्याश्च will be exterminated, उद्यमः effort, क्रियताम् resorted, हर्षः enthusiasm, समुपसेव्यताम् will recover

"Let efforts be made to recover Sita. Let enthusiasm be restored to recover Sita. Rakshasas will be exterminated."
रघुनन्दनवक्ष्यामिश्रूयतांमेहितंवचः ।

साध्वयंयातुसौमित्रिर्बलेनमहतावृतः ।।6.85.10।।

निकुम्भिलायांसम्प्राप्यहन्तुंरावणिमाहवे ।

धनुर्मण्डलनिर्मुक्तैराशीविषविषोपमैः ।।6.85.11।।


रघुनन्दन delight of Raghus, मे my, हितम् advice, वचः words, श्रूयताम् you may listen, अयम् this, सौमित्रिः Saumithri, महता great, बलेन army, वृतः surrounded, निकुम्भिलायाम् Nikumbhilam, सम्प्राप्तम् reach, रावणिम् Indrajith, आहवे on reaching, धनुर्मण्डलनिर्मुक्तै: discharged from his bow in circular form, आशीविषविषोपमैः like deadly poison of venomous serpents, हन्तुम् kill, साधु excellent, यातु march ahead

"Delight of Raghus! You may listen to my words of advice. Let Saumithri march ahead to Nikumbhilam accompanied by the great army. On reaching, let Lakshmana who is capable of killing Indrajith discharge venomous serpents like deadly poisonous arrows from his bow in circular form and kill Rakshasas."
तेनवीरेणतपसावरदानात्स्वयम्भुवः ।

अस्त्रंब्रह्मशिरःप्राप्तंकामगाश्चतुरङ्गमाः ।।6.85.12।।


वीरेण being hero, तेन by him, तपसा by austerity, स्वयम्भुवः creator, वरदानात् boon received, ब्रह्मशिरः Brahmasira weapon, अस्त्रम् arrow, प्राप्तम् attained, कामगाः coursing at his will, तुरङ्गमाः horses

"Lakshmana, being heroic received Brahmasira weapon from the creator by austerity and also horses which can course according to his will."
स एषसहसैन्येनप्राप्तःकिलनिकुम्भिलाम् ।

यद्युततिष्ठेत्कृतंकर्महतान्सर्वांश्चविद्धिनः ।।6.85.13।।


सःएषः he in that way, सैन्येनसह accompanied by army, निकुम्भिलाम् Nikumbhilam, प्राप्तःकिल reached, कर्म act of sacrifice, कृतम् doing, उततिष्ठेद्यदि comes from there, सर्वान् all, नःnot, हतान् killed, विद्धि know

"Indrajith has reached Nikumbhilam accompanied by the army. If he completes the sacrifice and comes from there after completion of the sacrifice, know that we are all killed.
निकुम्भिलामसम्प्राप्तमहुताग्निं च योरिपुः ।

त्वामातायिनंहन्यादिन्द्रशत्रोस्सतेवधः ।।6.85.14।।

वरोदत्तोमहाबाहो सर्वलोकेश्वरेणवै ।

इत्येवंविहितोराजन्वधस्तस्यैषधीमतः ।।6.85.15।।


महाबाहो mightyarmed, इन्द्रशत्रो enemy of Indra, यः he who, रिपुः enemy, निकुम्भिलाम् Nikumbhilam, असम्प्राप्तम् not reached, आहुताग्निं च propitiated your fire, आततायिनम् cause of your death, त्वाम् you, हन्यात् killed, सः he, ते to you, वधः kill, सर्वलोकेश्वरेण Lord of all worlds, धीमतः wise, तस्य his, इत्येवम् in this way, वरः boon, दत्तःgiven, एषः that way, वधः, विहितः ordained

"O mighty armed Rama! that enemy of yours, while you have not reached Nikumbhilam and not propitiated fire sacrifice, can cause your death. Such a boon was granted to him, the enemy of Indra by the Lord of all worlds."
वधायेन्द्रजितोरामसन्दिशस्वमहाबल ।

हतेतस्मिन्हतंविद्धिरावणंससुहृज्जनम् ।।6.85.16।।


महाबल endowed with extraordinary prowess, राम Rama, इन्द्रजितः Indrajith, वधाय by destruction, सन्दिशस्व order now, तस्मिन् with his, हते death, ससुहृज्जनम् all his kinsfolk, रावणं Ravana, हतम् are killed, विद्धि you may know

Rama, you are endowed with extraordinary prowess! Order now for the destruction of Indrajith as with his death Ravana and all his kinsfolk are killed, you may know.
विभीषणवच्श्रुत्वारामोवाक्यमथाब्रवीत् ।

जानामितस्यरौद्रस्यमायांसत्यपराक्रमः ।।6.85.17।।


विभीषणवचः Vibheeshana, श्रुत्वा having heard, रामः Rama, वाक्यम् words, अब्रवीत् spoken, सत्यपराक्रम of truthful valour, रौद्रस्य fierce, तस्य his, मायाम् conjuring skill, जानामि known to me

Hearing Vibheeshana, Rama said" the conjuring skills of Indrajith of truthful valour is known to me."
स हिब्रह्मास्त्रवित्प्राज्ञोमहामायोमहाबल. ।

करोत्यसंज्ञान् सङ्ग्रामेदेवान्सवरुणानपि ।।6.85.18।।


ब्रह्मास्त्रवित् skilled in the use of Brahma's weapon, प्राज्ञः wise, महामायः intelligent in conjuring, महाबलःendowed with mighty prowess, सःhe, सवरुणान् Varuna and others, देवानपि Devatas also, सङ्ग्रामे in war, असंज्ञान् unconscious, करोति does

He is skilled in the use of Brahma's weapon, intelligent in conjuring, endowed with mighty prowess, and can make even varuna and Devatas unconscious.
तस्यान्तरिक्षेचरतःसरथस्यमहायशः ।

न गतिर्ज्ञायतेवीरसूर्यस्येवाभ्रसम्ल्पवे ।।6.85.19।।


महायशः of great fame, वीर hero, सरथस्य with that chariot, अन्तरिक्षे sky, चरतः going, तस्य his, गतिः movement, अभ्रसम्प्लवे coursing through clouds, सूर्यस्येव, like sun न ज्ञायते cannot be known

When he moves in his chariot in the sky like the Sun coursing through clouds is difficult to know.
राघवस्तुरिपोर्ज्ञात्वामायावीर्यंदुरात्मनः ।

लक्ष्मणंकीर्तिसम्पन्नमिदंवचनमब्रवीत् ।।6.85.20।।


राघवः Raghava, दुरात्मनः wicked minded, रिपोः enemy, मायावीर्यम् conjuring valour, ज्ञात्वा knowing, कीर्तिसम्पन्नम् richly endowed with fame, लक्ष्मणम् Lakshmana, इदंवचनम् these words, अब्रवीत् spoke

Knowing the wickedminded enemy of conjuring valour, Rama spoke as follows to Lakshmana, richly endowed with fame (of winning wars).
यद्वानरेन्द्रस्यबलंतेनसर्वेणसम्वृतः ।

हनूमत्प्रमुखैश्चवयूथपैस्सहलक्ष्मण ।।6.85.21।।

जाम्बवेनार्क्षपतिनासहसैन्येनसम्वृतः ।

जहितंराक्षससुतंमायाबलविशारदम् ।।6.85.22।।


लक्ष्मण Lakshmana, वानरेन्द्रस्य Vanara king's, यत् that which, बलम् army, तेन by that, सर्वेण entire, सम्वृतः surrounded by, हनूमत्प्रमुखैः Hanuaman as chief, यूथपैश्चैवसह accompanied by commanders of the army, सहसैन्येन with army, ऋक्षपतिना Lord of Bears, जाम्बवेन with Jambavantha, सम्वृतःprotected, मायाबलविशारदम् well versed in tricks, तम् him, राक्षससुतम् son of Rakshasa, जहि put an end

"O Lakshmana! Surrounded by the entire army of Vanara king, with Hanuman as commander in chief of the army, protected by Jambavan, king of Bears, put an end to the son of Ravana who is well versed in tricks."
अयंत्वांसचिवैःसार्थंमहात्मारजनीचरः ।

अभिज्ञस्तस्यमायानांपृष्ठतोऽनुगमिष्यति ।।6.85.23।।


तस्य his, मायानाम् by his conjuring, अभिज्ञः knows well, महात्मा great soul, अयंरजनीचरः this night ranger, सचिवैःसार्थम् with ministers, त्वाम् you, पृष्ठतः behind, अनुगमिष्यति will follow

"This great soul, night ranger (Vibheeshana) who knows his conjuring tricks well, will follow behind you with ministers."
राघवस्यवच्श्रुत्वालक्ष्मणस्सविभीषणः ।

जग्राहकार्मुकश्रेष्ठमत्यद्भुतपराक्रमः ।।6.85.24।।


सविभीषणः Vibheeshana, अत्यद्भुतपराक्रमः of wonderful courage, लक्ष्मणः Lakshmana, राघवस्य Raghava's, वचःwords, श्रुत्वा hearing, कार्मुकश्रेष्ठम् best of bow, जग्राह took up

"On hearing Raghava's words, Lakshmana of wonderful courage took up the best of bows accompanied by Vbheeshana."
सन्नद्धःकवचीखङ्गीसशरोवामचापभृत् ।

रामपादावुपस्पृश्यहृष्टःसौमित्रिरब्रवीत् ।।6.85.25।।


सन्नद्धः fully equipped, कवची with shield, खङ्गी swords, सशरः shafts, हेमचापधृत् golden bow, सौमित्रिः Saumithri, हृष्टः joyfully, रामपादौ Rama's feet, उपस्पृश्य touching with reverence, अब्रवीत् spoke

Saumithri fully equipped with shields, swords, shafts, and golden bow joyfully, touched Rama's feet with reverence and spoke.
अद्यमत्कार्मुकोन्मुक्ताश्शरानिर्भिद्यरावणिम् ।

लङ्कामभितिष्यन्तिहंसाःपुष्करिणीमिव ।।6.85.26।।


अद्य now, मत्कार्मुकोन्मुक्ताः released from my bow, शराः arrows, रावणिम् son of Ravana's, निर्भिद्य piercing, हंसाः swans, पुष्करिणीमिव descend into lotus pond, लङ्काम् Lanka, अभिपतिष्यन्ति will drop

Now the arrows released from my bow will drop in Lanka, just as swans descend into lotus pond and pierce into Ravana's son.
अद्यैवतस्यरौद्रस्यशरीरंमामकाश्शराः ।

विधमिष्यन्तिभित्त्वातंमहाचापगुणच्युताः ।।6.85.27।।


अद्यैव this day, महाचापगुणच्युताः loosed from mighty bow, मामकाः of mine, शराः arrows, रौद्रस्य fierce, तस्य his, शरीरम् body, भित्त्वा splitting, तम् him, विधमिष्यन्ति will kill

"Today loosed from my mighty bow, the arrows will split his fierce body and kill him."
एवमुक्त्वा स द्युतिमान् वचनंभ्रातुरग्रतः ।

स रावणिवधाकाङ्क्षीलक्ष्मणस्त्वरितोययौ ।।6.85.28।।


द्युतिमान् brilliant, सःलक्ष्मणः that Lakshmana, भ्रातुः brother, अग्रतःin front, एवम् in that way, वचनम् words, उक्त्वा spoken, रावणिवथाकाङ्क्षी desirous of killing Ravana's son, त्वरितो speedily, ययौ went

Brilliant Lakshmana, having spoken that way in front of his brother, went speedily desirous of killing Ravana's son.
सोऽभिवाद्यगुरोःपादौकृत्वाचापिप्रदक्षिणम् ।

निकुम्भिलामभिययौचैत्यंरावणिपालितम् ।।6.85.29।।


सः he, गुरोः eldest brother, पादौ feet, अभिवाद्य saluting, प्रदक्षिणं च going round, कृत्वा done, निकुम्बिलाम् Nikumbhila, रावणिपालिताम् ruled by Ravana, चैत्यम् sanctuary, अभिययौ proceeded

Saluting the feet of the eldest brother and going round him, Laksmana proceeded to Nikumbhila sanctuary ruled by Ravana.
विभीषणेनसहितोराजपुत्रःप्रतापवान् ।

कृतस्वस्त्ययनोभ्रात्रालक्ष्मणस्त्वरितोययौ ।।6.85.30।।


राजपुत्रः prince, प्रतापवान् valourous, लक्ष्मणः Lakshmana, भ्रात्रा brother, कृतस्वस्त्ययनः receiving blessing, विभीषणेन by Vibheeshana, सहितःaccompanied by, त्वरितः quickly, ययौ went

Lakshmana, a valourous prince having received blessings from his eldest brother, went quickly accompanied by Vibheeshana.
वानराणांसहस्रैस्तुहनूमान् बहुभिर्वृतः ।

विभीषणश्चसामात्योतदालक्ष्मणमन्वगात् ।।6.85.31।।


तदा then, वानराणाम् Vanaras, बहुभिः many, सहस्रैः thousands, वृतः surrounded, हनूमान् Hanuman, सामात्यः ministers, विभीषणश्च and Vibheeshana, लक्ष्मणम् Lakshmana, अन्वगात् followed

Then Hanuman surrounded by many thousands of Vanaras, Vibheeshana and ministers followed Lakshmana.
महताहरिसैन्येनसवेगमभिसंवृतः ।

ऋक्षराजबलंचैवददर्शपथिविष्ठितम् ।।6.85.32।।


महता huge, हरिसैन्येन vanara army, सवेगम् at speed, अभिसंवृतः surrounded, पथइ on the way, विष्ठितम् standing, ऋक्षराजबलंचैव Jambavan also, ददर्श saw

Lakshmana also saw Jambavan standing on the way, with a huge Vanara army surrounded while going speedily.
स गत्वादूरमध्वानंसौमित्रिर्मित्रनन्दनः ।

राक्षसेन्द्रबलंदूरादपश्यद्व्यूहमाश्रितम् ।।6.85.33।।


मित्रनन्दनः delight of friends, सःसौमित्रिः that Saumithri, दूरम् from distance, अध्वानम् afar, गत्वा gone, दूरात् from distance, व्यूहम् ranged, आश्रितम् battle array, राक्षसेन्द्रबलम् Rakshasa army, अपश्यत् witnessed

Lakshmana, the delight of friends, witnessed from a distance the Rakshasa army arranged in battlearray.
स तंप्राप्यधनुष्पाणिर्मायायोगमरिन्दमः ।

तस्थौब्रह्मविधानेनविजेतुंरघुनन्दनः ।।6.85.34।।


अरिन्दमः tamer of enemies, सःरघुनन्दनः that delight of Raghu race, धनुष्पाणिः wielding bow, प्राप्य taking, मायायोगम् conjurer, तम् him, ब्रह्मविधानेन by the creator Brahma, विजेतुम् prepared to win, तस्थौ stood

The tamer of enemies and delight of the Raghu race, Lakshmana stood wielding bow in hand ready to win the conjurer conferred with boon by the creator Brahma.
भीषणेनसहितोराजपुत्रःप्रतापवान् ।

अङ्गदेन च वीरेणतथानिलसुतेन च ।।6.85.35।।


प्रतापवान् of great valour, राजपुत्रः prince, विभीषणेन toVibheeshana, वीरेण hero, अङ्गदेन to Angada, तथा so also, अनिलसुतेन च son of firegod, सहितः together

Accompanied by Vibheeshana, and also hero Angada, so also the son of fire god, Hanuman, Lakshmana stood together.
विविधममलशस्त्रभास्वरं त द्ध्वजगहनंविपुलंमहारथैश्च ।

प्रतिभयतममप्रमेयवेगंतिमिरमिवद्विषतांबलंविवेश ।।6.85.36।।


विविधम् several, अमलशस्त्रभास्वरम् resplendent with spotless weapons, धजगहनम् countless posts, महारथैश्च huge chariots, विपुलम् vast, प्रतिभयतमम् frightening, अप्रमेयवेगम् of immeasurable speed, तिमिरमिव like dark, द्विषताम् crowded, बलम् army, विवेश entered

Lakshmana entered the crowded army resplendent with spotless weapons, countless posts, huge chariots of frightening speed, as one would enter a veil of darkness.
।। इत्यार्षेवाल्मीकीयेश्रीमद्रामायणेअदिकव्येयुद्धकाण्डेपञ्चाशीतितमस्सर्गः ।।
This is the end of the eighty fifth sarga of Yuddha Kanda of the first epic the holy Ramayana composed by sage Valmiki.