[Dreadful and tumultuous fight takes place between Lakshmana and Indrajith with an exchange of a volley of arrows.]
tataśśarān dāśarathissandhāyāmitrakarśaṇaḥ .
sasarjarākṣasēndrāyakṛddhassarpaivaśvasan ।।6.89.1।।
tataśśarān dāśarathissandhāyāmitrakarśaṇaḥ .
sasarjarākṣasēndrāyakṛddhassarpaivaśvasan ।।6.89.1।।